पृष्ठम्:काठकोपनिषत्.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५ श्व.३॥१३ ६७ अनेन जीवेनात्मनानुप्रविश्य । छां. ६॥३॥२ ५० अन्यं वरं नचिकेतो वृणीष्व । क. १।१।२१ १४ अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधा च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ भ गी. १८॥१४ ६५ अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्त महत: पर ध्रुव नचाय त मृत्युमु खात्प्रमुच्यते । क. २|२| ११५ ९३ अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते । क. २।१।१२ ९ १ अङ्गुष्ठमात्रेो रावितुल्यरूपः अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात् म. भारत. ६७|९१ अङ्गुष्ठमात्रः पुरुषाऽङ्गुष्ठ च समाश्रतः । तें. १६ । ३ ६७ आश्चर्यवत्पश्यति कश्चिदनमाश्चर्यवद्वदति तथैव चान्यः । आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् भ. गी. २२९ ३२ आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् । ऐ. १॥२ आत्मान५ रथिनं विद्धि शरीरं रथमेव च क. १॥२॥२ ९२ आत्मन आकाशः सम्भूतः आकाशाद्वायुः ।। ते. २।१ आत्मेन्द्रियमनोयुक्तं भोत्तेत्याहुर्मनीषिणः । क. १|२|४ २४ आदित्यवर्ण तमसः परस्तात् । आसीनो दूरं ब्रजति शयानो याति सर्वत ॥ क. १।२।२१ ३६ इदं शतसहस्राद्धि । इति सार्धश्लोकषट्कम् । म. भारत. ४१-४२ इन्द्रियाणि दशैकं च । भ. गी. १३॥५ ८५ इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मन । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ।। क.१।३।१० ८२-९१-९२ ईशानो भूतभव्यस्य । क. २|१|१९ ३७ एकं बीजं बहुधा यः करोति । थे. ६। १२ ३७ ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्त्सर्वभूतानि । ७ ४-७९ ४ ०