पृष्ठम्:कादम्बरीकथासारः.pdf/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
कादम्बरीकथासारः

उदितेनोडुनाथेन गाढोत्कण्ठाविधायिना।।
उदकुम्भत कमान्निः पवनेनेव पावकः ॥ ११ ॥

दिवि चन्द्रकरल्योषादयन्त तनौ मम ।
इतस्ततश्च सञ्जाता झटका इव तारकाः ।। १२ ।।

ततोऽब्रुवं तरलिकां पुण्डरीके निबद्धधीः ।
बद्धश्रवा विरूपाक्षे विजयामिव पार्वती ॥ १३ ॥

इब्रे तरलिके! कामो बाधते मां हिमांशुना ।
निरुक्कुशेन हेमन्त हिमेन नलिनीमिव ॥ १४ ॥

वेष्टिता चन्द्रकिरणैः प्रपीड्ये कामसायकैः ।
हरिणी वागुराबद्ध शतैव्र्याधशरैरिव ॥ १५ ॥

पुरश्चन्द्रः स्मरः पश्चन्मध्ये निपतिता तयाः ।
अहं कथं नु जीवामि मयोरिव दन्तिनोः ॥ १६ ॥

यातुं स्थातुं न शक्तेमि ह्रिया च मदनेन च।
अवपातगता सद्या । क्न्येव 2विवशावशा ।। १७ ।।

कदर्पयाणविद्धाऽहं न्यपतं भुवि मूर्छिछता ।
वैनतेयसमाक्रान्ता नागकन्यव विदय ।। १८ ।।

प्रतिक्रियाभिराश्वस्तां चक्रे सा मां स्मर्दनम् ।
शफरीं ग्रीष्मसन्तप्तां वर्षाश्रीरिव वृष्टिभिः ॥ १९ ॥

आत्मना विधृताकारां शयितां स्मरसायकैः ।
3दुःखिता मामश्रुमुखीं दृष्ट्वा तरलिकाऽगदत् ॥ २० ॥

1. प्रपश्येनेवेति मातृ ।
2. विवशा बात् इति मत्रुका ।
3. विलोक्य मा इति मनुश्च ।