पृष्ठम्:कादम्बरीकथासारः.pdf/४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥कादम्बरीकथासारः

तदेहि यावदेवायमसुभिर्न वियुज्यते ।
गृहाण तावदेवैनं धर्मोऽयं परमो हितः ॥ २० ॥

एवमुक्त्वा स धर्मज्ञो दयया मां दृढव्रतः।
तेनैव मुनिपुत्रेण तुर्ण मानाय सत्वरः ॥ २१ ॥

सोऽयमादाय मां तस्मात्प्रयोगनिताननम् ।
अङ्गुल्या सदयं कांश्चिदुदबिन्दूनापयत् ॥ २२ ।।

अङ्गुल्यग्नगौः कैश्चदुत्क्षिप्य मम पक्षती ।
आशियसपसन्ने द्वे शीतलैर्बलशीकः ॥ २३ ॥

तत्र विन्यस्य म रम्ये प्रतीरनलिनीदले ।
हरीतोऽपि ततः सन्नौ साकं मुनिकुमारकैः ॥ २४ ॥

मामप्यादाय सदयं कथंचिद् िगतश्रमम् ।
सार्य मुनिकुमरैराश्रमाभिमुखं ययौ ॥ २५ ॥

अनेकैर्मुनिभिर्दव्यैरनूचानैर्निरन्तरम् ।
अपश्यमाश्रमं शनिः ब्रह्मलोकमवापरम् ॥ २६ ॥

वर्धितान् वटुभिर्भलन् द्ध|धरान्महीरुहान् ।
सिञ्चन्त शीकरैर्यत्र हतमुक्तैर्मतङ्गजाः ॥ २७ ॥

पक्षोदूननसम्भूतैः पवनैः प्रबलाकिनः ।
सन्धुक्षयन्ति वैतानं यत्र वैश्वानरत्रयम् ॥ २८ ॥


1. मानथ इतेि मातृक १. विगतश्रमम् इति मातृक २८. प्रचलकः शिखण्डः एधमस्ति इतेि प्रचलाकिमो मयूराः । "प्रबलाकः शराधाते शिखष्णे च भुजमे" इति मेदिनी । “लघुनासो भयूरस्तु चन्द्रसूचिभमेन्नरः । प्रचलाकः विखरः शिस बलगरव्रतौ"