पृष्ठम्:कादम्बरीकथासारः.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरीकथासारः

पारिप्लवेक्षणं देवि! लवलीदलपाण्डरम् ।
अहं कदा ते द्रक्ष्यामि मुखं व्यजितदहम् ॥ २२ ॥

अङ्के दधाना तन्वङ्गि ! हारिद्रक्सने सुतम् ।
द्यौः सबालानपेवार्क मां कदा नन्दयिष्यसि ॥ २३ ॥ ।

इत्थं निगद्य भूपालः तोयैर्छन्नाकस्थितैः ।
देव्याः प्रक्षालयामास मुखमखुजलनिलम् ।। २४ ।।

शोकापनोदनिपुणैर्यचेभिः सान्त्वनन्वितैः ।
अरालकेशीमाश्वास्य निर्जगाम महीपति ॥ २५ ॥

ततो मन्दीभवच्छका सा विलसचमी स्वयम् ।
यदुक्तं भूमिपालेत चक तत्सर्यमादरात् ॥ २६ ॥

माहेयीः शृङ्गखुरयेर्निबद्धः कनकेन सा।
नित्ये घटीः प्रददौ जक्षणेभ्यः सतर्णकम् ॥ २७ ॥

शिरीषमृद्वी शेते स्म स्थण्डिले केवलेऽपि सा ।
रान्नत्रनाविले व्योम्नि चन्द्रलेखेव शारदी ॥ २८ ॥

अकस्माज्जनुषांवाचमर्थानामप्यगोचरम् ।
एणाकचूड्रमेणाक्षी निदध्यौ नष्टक्षणा ॥ २९ ॥

एवं दिनेषु गच्छत्सु केषु वियुकांक्षया ।
कचित्तियामा यामार्धशेषासीन्मेदिनीपतेः ॥ ३० ॥


२४. भूरक = वर्णषप्रम् (मयूरव्ठसशकुष्ठविशिष्टम् )

२७. माहेयी = धेनुः धट का ऊध. यासां ताः घटोध्य: ता: । तर्पकः - सब्बो जातः सः ! २८. स्थण्डिले = आस्तरणशून्ये भूतले ।