पृष्ठम्:कादम्बरीकथासारः.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
श्री त्रिविक्रमविरचितः

षष्ठः सर्गः

अथाभिषेकसम्भारं सूनोः कल्पयितुं नृपः ।
अमात्यान् शुकनासाद्यनन्वदिक्षदरिन्दमः ॥ १ ॥

शुभे मुहूर्ते ते सर्वे पुरोधाय पुरोधसम् ।
कुमारस्याभिषेकाहं चक्रुः कर्म यथाक्रमम् ।। २॥

तीर्थमावर्जयामास पुरोधास्तस्य मूर्धनि ।
हेमकुंभैस्तटिवद्भिः सुमेरोरिव भानुमान् ॥ ३ ॥

पुरोधसा धर्मविदा मन्त्रपूतेन वारिणा ।
अभिषिक्तः कुमारोऽभादुडीढ इव रोहणः ॥ ४ ।।

अभिषेकाद्भृशं दीप्तः स्वबाहुः परिघोपमः ।
विदिद्युतेतरां तस्य निर्मुक्त इव पन्नगः ॥ ५ ॥

पादपं स्वममुञ्चन्ती लते वापरपादपम् ।
अत्यजन्यपि तं लक्ष्मीः संचक्राम तदात्मजम् ॥ ६ ॥

तापनीयं ततः पीठमध्युवास नृपात्मजः ।
मण्डल चण्डमहसः पुराण इव पूरुषः ।। ७ ।।

नीराजयामासुरमुं रलदीपैः पुराङ्गनाः ।
यामिन्यो रजनीनाथं ज्योतिर्भिरुदितैरिव ॥ ८ ॥

युवराजं महीपाला जयन्तं त्रिदशा इव।
पर्यतचूडामणिभिः शिरोभिस्तं बबन्दरे ॥ ९ ॥

अथ दिविजयाशंसी चन्द्रापीडस्य तत्क्षणात् ।
प्रस्थानदुन्दुभः काममामन्दतरमध्वनन् ।। १० ।। ।