पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 NOTES ON never mind this thought which has reference to the futureचिन्त। refers to कुतः सुखं किं श्रेयः &c. He says that it is only in the future that he may not be happy if he goes without his parents' per mission and that he need not mind what happens in the future as there is a dificulty in the present. अपक्रन्य-..अहम् lhaving left (the palace ), how can I go (unobserved ) ? तातेन...समारोपितः the principal sentence is तातेन...स्वभुजादवारोप्य मय्येव राज्यभारः समारोपितः my father has placed the responsibility of the kingdom on me alomehaving taken it of from his own sloulders (lit, arm दुस्तराहवा...स्तम्भात्--these are four adjectives qualifing स्वभुजात् which (भुज) is a great bridge ( सेतुबन्धः ) for crossing the ocean of Lattle which is difficult to cross, which is a desire-yielding tree in yielding desired objects which thus became fruitful, that is a bolt (अर्गलदण्डः) for the door in the form of the departure f£ame that he ( father ) secured by conquering his onemies, that is a pillar that supports the house in the form of all the worlds दुस्तरः आहवः (संग्राम) एव अर्णवः तस्य उत्तरणे महासेतुबन्धः तस्मात्. His arm brought success, अवन्ध्यं वाञ्छितफलप्रदानं तस्मिन् कल्पवृक्षः तस्मात् b• 2- कल्पवृक्ष is one of the five trees of heaven that yield all desired ojects ‘पचैते देवतरवो मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरःअहितान (शश्रेण) विक्रान्तिः (पराजय) तया यशः तस्य निष्क्रान्तिः सा एव द्वारं तस्य अर्गलदण्डः तस्मात्. When once he conquered his enemies he never allowed them to recover their position. तदनाख्याय...धावितव्यम्—-the principal sentence is तदनाख्याय पदमपि निर्याते मयि अवश्यं-..आ पयोधेः अष्टाभ्योऽपि दिग्भ्यो राजभिरनुधावितव्यम् %h/ fore when I, without telling (my parents) go out (of the palace even a step, surely the (tributary) kings will run after me (in search of me) from the eight quarters up to the ocean. Al the instrumentals from ०धरातलैः up to ०विलम्बैः qualify राजभिः अपरि...धरातलैः (अपरिमिताः करितुरगरथाः तेषां गमनेन संक्षोभितं धरातलं यैरे) bhat disturbed the earth by the march of innumerable elephants, horses and chariots. आलोल.गभस्तिभिः (आलोलानां कदलिकानां पताकानां काननं तेन आकुलीकृताः भास्वतः सूर्यस्य गभस्तयः किरणाः यैः) who obscur the rays of the sun by the forest (number) of waving banners. ऊध्र्व...व्यतिकरैः ( ऊर्वं म्रियमाणानि धवलागि आतपत्रमण्डलानि तेषां छायया अन्तरितः वासरेण स्र्यातपेन व्यतिकरः सम्पर्कः येषाम्) whose contact with sunlight was prevented (lit, screened) by the shade of lite umbrellas that were held over ( the heads of the kings). A white umbrella is a symbol of royalty. अति...कुहरैः (अतिबहलस्य रेणूनां उद्मस्य अविच्छेदेन सन्तानेन आपूरितानि भुवनकुहरणि यैरे) who filled the cavities of the worlds by the continuous line of thick dust (raised by