पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

202 NOTES ON thick, हरिचन्दन 8 kind of yellow sandal. मरकतवत् श्यामानि पझिनी पलाशानि तैः आस्तीर्ण ( covered ) समस्तं भूतलं यस्मिन्. आमोदमानानि विदूरग गन्धवन्ति) सरसानि स्फुटितानि (विकसितानि ) अरविन्दानि तेषां राशिः तस्य दत्तः प्रकरः यस्मिन्ः आकीर्णानि सरसानि बिसकाण्डानि यस्मिन्. The sandal, tho lotusstalks, lotus leaves etc, were placed there to produce a cooling effect on च० who was agitated by the sorrow for वै०. अकाण्ड •..मञ्जरीभिः which, with tho tender sprouts of nmoss (शैवलं) that dropped down water here and there, seemed as if to have produced the raiuy season all of a sudden. अकाण्डे (अनवसरे ) कल्पितः प्रावृट्कालः येन. ‘जलनीली तु शेवाळे शेवलोऽथ कुमुद्वती’. क्षीरस्वामी says that the proper word is शेवल or शैवालbut that the द्रविडs employ. शैवाल and शैवल. ‘शैवलं शैवालमिति तु द्रविडाः ९. जलदेवता उपेतम् that was possessed of a few courtezans ( वाराङ्गना) that seemed as if they were water-nymphs ( जलदेवता ), because thei beautiful hair was yet with the bath they had just taken, that (वाराङ्गना ) had put on fragrant and delicate robes wetted with water, that were charming on account of the wet unguent (अङ्गरागः) of sandal, that had necklaces and bracelets alone as their ornaments, that had turned young spronts of moss into their car ornaments, that had in their hands such materials as lotus-ibres (मृणालं ), fans, camphorperfumed powder (पटवास), yellow sandal moon-stones and mirrors. जलदेवता would have had yet hair and also wet clothes; the वाराङ्गना had just bathed and wore wet gar ments in order that their touch might be cool and might not increase the सन्ताप of च०. स्नानेन आईं: चिकुरहस्तः (केशकलापः) यासाम्.} ‘पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे’ इत्यमरः. 'The words पाश, पक्ष, and हस्त are used after words meaning 'hair' (कच) in the sensBoी कलाप ( collection ). उपगृहीताः सुरभयः कोमलाश्च जलार्दिकाः याभि. कुलाद्रिका explained by Apte as fans wetted with water.' N explains it as छिन्नवासस्' and quotes अभिधानचिन्तामणि in support‘जलाद् लिन्नवाससि' इत्यभिधानचिन्तामणिः.ॐ Arexplains जलार्दिकाः as जलार्द्रप्रावरणम्. अना यानं ( अशुष्कं, आर्द्र) चन्दनं तस्य अङ्गरागः (विलेपनं ) तेन हारिणीभिः (मनोहरा भिः). अवतंसितानि बालशैवलप्रवालानि याभिः ‘पिष्टातः पटवासकः इत्यमरः पटवासः is fragrant powder mixed with musk (used for perfuming garments) पटः वास्यते अनेन मृणाल...दर्पणादीनि उपकरणानि पाणौ यासाम्, अबीभिः who were not many. बही is the feminine of बहु. Adjec Gives of quality ending in उ optionally form thoir fominine by adding ई. ‘बोतो गुणवचनात्पा. Iv. 1. 44. Arhas a long com- ment on this clause aud remarks in the end ‘जलदेवता..तत्र तत्र नदी जलाशयेष्वाधिपत्यमधिगम्य स्थिता वरुणवाराङ्गना दृश्यन्ते। ताश्च तद्वरुणपरिचरणार्थं मृणालतालवृन्ताद्युपकरणवाहिन्यो भवन्ति । एताश्चन्द्रापीडस्य शिशिरोपचारपरिचरणार्थं IS