पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 NOTES ON विधमात्मानं शरीरं...चितानले..निर्वापयामि । पूर्वं दग्धादग्धमग्नौ शान्ततापं करोमि । कथं निर्वापणहेतुत्वमग्नेरिति चेत् देवस्य कण्ठलग्ना सती । कण्ठावलम्बनादग्निश्च शीतलो भवति तत्कण्ठावलम्बशन्यतया पूवऽतिशिशिरोपचारवस्त्रादिः दहनसाधनो जातः। Here आत्मा mean£ शरीरfor this use of आत्मा, see above p. 72 1. 21 कृतः अवधारणेऽनुबन्धः (importunity ) यया who persisted in making her sustain her life &, e. who tried obstimately to induce her to cling to life and not burn herself; or it may mean who persisted in holding her down (in order to prevent her from going to kill herself ).' अवक्षिप्य reprimanding; bhrowing away. without betraying on her face any sign of her deep emotion. P. 74 1. 12-p. 75 1. 6. प्रियसखि-..प्राप्तेरितिः कीदृश्यपि of some sort (8, 8, rather slender ). प्रत्याशा–this refers to the assurance given to her by the heavenly personage. Arcomments f: कीदृश्यपि आ भासरूपाऽपि प्रत्याशा पुण्डरीकेण पुनः समागमो भविष्यतीति देवतावाड्मयी प्रत्याशा. शा completely under the sway of love, helpless through loveमरणाद् अभ्यधिकानि exceeding even those of death. दुःखानि तपश्चरणादिक्लेशाःअलज्जाकरम् causing no shame. If you had continued to live after your lover died without hope of again coming back, it would have been a matter for shame. But that is not so; there is hope held out by the divine voice that he will come back. अननुशोच्यम् that need not be lamented for. Ar explains बन्धुभिरननुशोच्यं च भवति । लोके तावद्विधवा नारी बन्धुभिरनुशोच्या भवति । तदेव जीवितस्यानुशोच्यत्वम्, त्वज्जीवितं न तथा । कुत एषा अविधवा, अस्याः किल देवतावागस्ति तस्मात् प्रियतमकांक्षिणी पार्वतीव तपस्तप्यति । युज्यते एवैतदिति बन्धुभिरभिनन्द्यमानत्वादननुशोच्यम् अनुपहसनीयम् that cannot be ridi. culed (by people at large ). अवाच्यम् %hat will not incur censure. साऽपि= प्रत्याशा (hope of reunion with चन्द्रापीड). आमश्रये I bid adien to you. उत्पद्य..सिनी—this and the following nominatives qualify कादम्बरी. उत्पद्य...भासिनी who shone with the flament-like hair (on her body ) that stood on end at the time. उत्पद्यमानाः पुलकाः (रो - माधः) एव केसराः (किंजल्काः) तेन उद्भासते इति ०द्भासिनी. किंजल्कः केसरोऽस्त्रियाम्: N explain8 केसर as कुडुम ( saffron ); but bhis is not good, especially as she is compared to कुमुदिनी below and this along with the following adjectives is meant to support that comparison. असम ...तरंग्यमाणा who was tossed up by bremor being struck by the wind in the form of violent (असम) agitation. असमं साध्वसं एव अनिलः तेन आहता अत एव उत्कम्पेन उत्तरङ्गयमाणा Or we may separate असम...तरङ्गयमाणा into three words असम...हता, उत्कम्पा उद्तः कम्पः यस्याः) and उत्तरङ्गयमाणा ( who was being tossed up). आनन्द...तरला who was shaking by the waves of violent tears of