पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAT. 285 occasion for sorrow is there when the happy fulfilment is (shortly) to be experienced. पाकः fulfilment, fruition. He means that her trials are drawing to a close and that happier days will shertlycome; she should not blherefore give herself up te extreme grief such as i8 indicated by उरस्ताडन and अवनिपात. यदसह्यतरं = पुण्डरीकमरणदुःखम्। निघृढम् borne to bha end, carried to the end. A निर्गुढं पारं गमितम् दृढीकृतं हृदयं यया. अस्यैव=पुण्डरीकस्यैव. इदम्—the death of वैशम्पायन (due to महाश्वेता's cureand the death of चन्द्रापीडभारती वाणी. This refers to the assurance given by the moon to महाश्वेता which we have quoted above (p. 231 and that given to her with reference to चन्द्रापीड ( p. 5 1. 1–6). आत्मनः...करः that would not promote the happiness of yourself and my friend ( पुण्डरीक ). शोकस्य अनुबन्धः persistent sorrowing. द्वयोः = आत्मनः वयस्यस्य ( पुण्डरीकस्य ) च. अनुबध्यताम् let it be continued व्रतपरिग्रहस्य उचितम् in conformity with the vow veu have taken. महाश्वेता had resorted to the temple of शिव to prac tise penance (see p. 172 of P.) Arexplains पाशुपताख्यव्रतस्वीका- रोचितम् हि shows cause. हि (in 1, 8) means 'for instance:’ ‘हि हेतावव धारणे' इत्यमरः तपसो...नास्त्यसाध्यम्-Vide मनुस्मृति XIverses 233-244 which contain a statement of the power of तपस्. ‘तपोमूलमिदं सर्वं दैवमानुपकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददार्शभिः ? 234; ‘औषधान्यगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस्तेपां हि साधनम् ।। ' 237 ; ‘यद्वस्तरं यदुरापं यदुर्ग यच्च दुष्करम् । सर्वे तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ' 238. गौर्या by पार्वती. A description of her तपश्चर्या is given in the 5th सर्ग of कुमारसंभव, where we are told that she 5at in the midst of hires and left off all food, even the leaves of trees on which some तपस्विs maintain themselves. ‘स्वयं विशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः । तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः । अतिदुरासदं very hard to secure. स्मरारिः शिव, because be reduced स्मर (काम ) to ashesas the latter tried to shoot at (to influence ) him when he ( शिव ) was engaged in तपश्चर्या. देहार्धपदम्—see notes above (p. 121 ) about पार्वती’s becoming half the body of शिव यावत् is emphatic. ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः P. 79 1. 12-20 उपशान्तमन्यु-उपतत् उपशान्तः मन्युवेगः (vio lence of grief ) यस्याः संवृत्तम् become, happened to. सलिल. न्तरम् after I fell into the water ( of the अच्छोद lake ). We saw above (p. 5 ll. 9-13 ) that. पत्रलेखा plunged into the अच्छोद lake with the horse इन्द्रायुध• तदुत्तान्तः = तस्याः (पत्रलेखायाः) वृत्तान्तः चन्द्रः आत्मा यस्य सः चन्द्रात्मकः अवगमनाय for knowing. गतोऽहै here I am gone i e. here I go. प्रत्यक्ष लोकत्रयं यस्य who sees what is