पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 289 • © thunder. गम्भीरैः मेधैः उपरोधः (covering) तेन भीमा. अनवरतः गर्जितध्वानः ( स्तनितशब्दः) तेन कम्पितः हृदयबन्धः यस्याम्. आबद्ध..वृत्तिम् in which he mind was disturbed by the sweet noise of the notes of swarms peacocks. आबद्धः कलः कलापिकुलकेकानां कोलाहलः तेन आकुलिता चित्तवृतिः यस्याम्. It should be remembered that चन्द्रापीड came to the अच्छोद lake after the rains had commenced. Hence it is that the nights were full of clouds and thunder. On hearing thunder peacocks dance and emit notes (केका). कलापिन् m. a peacock. उद्दाम-केन्द्रियाम् in which the serse of hearing was deatened by the iolent croaking of irogs. उद्दमं दर्दराणाम् आरटितं तेन बधिरितं श्रोत्रेन्द्रियं यस्याम्. दुर्दर्श ...दिशम्--दुर्दर्शः तडित्संपातः तेन पीडिताः दिशः यस्याम्-in which the quarters are tronbled by the fashes of lightning that are dazzling (hard to look at ). अशनि...ज्वराम् which cnused fever to the worlds by the threatening peals of thunder. निह्नदेन (नादेन) तर्जनं तेन आपादितः भुवनानां ज्वरः (व्यथा) यया. The worlds are either three, seven or fourteen. ‘स्वाननिर्पनिह्दनाद निस्वाननिस्वनाः इत्यमरःज्वलन्तः खद्योताः तेषां निवहेन जर्जरितं यत् तरुगहनतले तमः तस्य प्रसरेण भीषणतमाम्--most terrible op account of the excess of darkuess at the bottom of the thickets of trees, that (तमः) was slightly dispelled by the swarnus of Bhining glow-worms The sudden faring up of numerous glow-worms in thick trees makes the surrounding gloonm of night look gloomier and more full of pitchy darkness. The possessive affix विन् is applied to words ending in अम्र and the words माया, मेधा and स्रज, according to ‘अम्मायामेधाव्रजो विनिः' पा. V. 2. 121. Here विन् is added in the sense of भूमन् ( excess ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संबन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः t. Possessive affixs like मत् ६. ४. बत्, विन्, इन् etc.) are added in the sense of भूमन् (excess निन्दा, प्रशंसा etc. दूरी...भीतिम् casting aside fear which is natural women. अपरित्यक्तं चन्द्रापीडचरणकमलं यया (कादम्बरी). अचेतितः स्वशरीर खेदः यया who was not aware of the fatigue of her body. समुपविष्टव only sitting (by the side of चन्द्रापीडs corpse, and not reclining or sleeping). क्षणमिव as if it were a single momentक्षपितवती passed (active past part of the causal of क्षि ). Ar. mentions other readings also in this possageci>. ‘०हृदयजडितजिहबन्धाम्, केकालापिकलापिकुलकोलाहलाकुलितकादत्रकुसुमपरिमलाकुलितभ्राणवृत्तिम् , उद्दाम मदभ्रमरारटितविधुरितश्रोत्रेन्द्रियाम्, दुर्दर्शतरतडित्संपातपीडितदृशम्, ०देहज्वराम्. उन्मीलितं चित्रमिव like a picture that is touched up. Just as 8a picture recently touched up appears bright and fresh, so चन्द्रापीडs corpse appeared fresh and hright in spite of the fact that a day bad elapsed since he died. Arreads अनुन्मीलितं and comments 25