पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR. 31B reasoning as regards this thing ciz, (the fact of the moon assuming 3 human form ). विमर्शः hesitation. यदि युक्तेर्विचारात् (अयं विमर्शः)- ( If this your hesitation ) be due to a judgment arrived at by युक्तिः is syllogistic reasoning. 'Treads ‘युक्तेर्यभिचारात्’ and explains ‘युक्तिरुपपत्तिः व्यभिचारो विसंवादः कियन्त्यत्र..दृश्यन्ते how many things are there in this world that are void (unsupported by ) of reasoning and which though accepted on the authority of the sacred scriptures are seen never to fail in the result, It is a common principle with ancient Indian writers that तर्क (reasoning) is to be discarded when opposed to आगम (ञ्चति ). ‘शुष्कं तर्क परित्यज्य आश्रयस्ख श्रुतिं स्मृतिम् ? वनपर्व 200, 112; see ब्रह्मसूत्रभाष्य on ‘तर्काप्रतिष्ठाना दपि अन्यथानुमेयमिति चेदेवमॅप्यविमोक्षप्रसङ्गः' II. I. 11. and ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्’ भीष्मपर्व 5. 12 संवादीनि coming to be true. Arreads अविसंवादीनि which is equally good. मुद्रा---युक्तिः what sort of argument can there be ( how can logic explain their connection ) in awakening one who is in deep sleep through poison by the tracing on the body of mystic figures or meditation. मुद्राबन्धः to draw mystical figures (or to make various passes with the fingers such as he स्वस्तिक &C. accompanied by the repeti tion of मत्र9. Argives the following interesting information on this point. विपमूर्छितं विषहारिणो मात्रिकाः मन्त्रेण मुद्राबन्धं नाम किमपि यन्त्रं कृत्वा उत्थापयन्ति । तत्र केचिद्विषसुप्तस्य पावें गारुडादिध्यानेन मण्डलास्थितास्तमुत्थापय न्ति । अस्मिन्नुत्थापने कीदृशी युक्तिः । उत्थापनं नाम विपसुप्तः सहसोत्थाय अहमीदृशः सर्प एवंजातिरहमेनं दष्टवानस्मि अनेन प्रकारेण मुधामीति भणति |. T also ‘मुद्राबन्धोऽङ्गुलीनां वलननिवेशविशेषः, स च शास्रसिद्धः । ध्यानं गरुडध्यानादि. अयस्कान्तः -.भ्रमणे magnet. अयस.वा ( what logic can explain the phonomonon) of the magnet attracting iron or making it revolve. T's note is ‘अयस्कान्तपापाणाः केचिल्लोहं कर्षन्ति केचिद्धामयन्ति' Supply कीदृशी युक्तिः after भ्रमणे वा and सिअॅ in the next sentence. वैदिकानां the incuntations derived from the Vedasमध्राणां...सिद्ध (what logic can there be) in the success secured in various acts by means of spells derived from the Veda and others not so derived; . g. note the following मत्र credited with great power ॐ गणपतये स्वाहेति । अयं गणपतेर्मत्रो धनविद्याप्रदायकः। इममष्टसहस्त्रं च जप्वा वद्ध शिखां ततः। व्यवहारे जयः स्याच्च शतजाप्यान्नणां प्रियः ॥१. नानाविध समुत्पादनात्--we expect rather समुत्पादने ( which is the reading of Ar)-•on account of the production of the power to cause or prevent death or love, to bring one under ones control, to produce hatred, which ( power ) is due to the mixture of various substances. At explains नाना 2