पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/३६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

328 NOTES ON t. १. e. he looked upon trees as his sonB. तथा--Arexplaius ‘तथा वयं यथा वयमिवेत्यर्थः। अथवा अस्मादृशतपस्विजनोचिताः इति पाठः । अस्माभिर्यथेत्येव पाठः। जाबालिवाक्याद्वयमिवेत्युक्तम् अहरहः everyday. उपचारान् worship, homage. Ar reads उपहारान् for उपचारान् and criticizes our read ing “उपचारानिति पाठे नृत्तगीतादयोऽपि विवक्षिताः स्युः । अन्यथा शुश्रूषामका नामुपचाराणामिति पक्षे गन्धर्वलोकोचितत्वं निरर्थकमेव प्रतिभाति. कथमपि लज्जया who gave up her bashfulness with difficulty. अनिच्छन् not desiring. अविच्छेदात् without a break, regularly. अनुभूतं चन्द्रापीड दर्शनसुखं येन दुःखानि अगणयन् not minding the trouble ( of his position as a वानप्रस्थ) . Here ends the portion of the tale which the sage जाबालि told his pupils including his son concerning the parrot which हारीत had found and which the parrot (पुण्डरीक-~वैशम्पायन ) repeats to king शूद्रक ( moon-चन्द्रापीड) after the parrot was brought in his presence by a चण्डाल girl (लक्ष्मी ). Hence-forward the part itself narrates to द्रक what happened. P. 100 1. 21-p. 101 1 2 इत्येवं च-..पतितः जराभिभवेन विच्छायम् (विगता छाया कान्तिः यस्य ) that was destitute of bright colour on account of the effects (lit. predominance ) of old age. listeners. दृष्ट.सामर्यम् you have seen the power of this interesting story bhat enthrals the mind to draw one awy (into }०७ digressions ). ‘आक्षेपः चित्तापहरणम्’ 'T. कथारसः the interest of thhe story. अन्तः..सामर्थम्-In bhese words the author indirectly praises his father's genius in creating a story of absorbing inter est and apologizes for the digressions in which he indulged in the course of the narrative (such as the long description of the temple of चण्डिका, of tho द्रविडधार्मिक, of महाश्वेता &c.)- यत्कथ...परित्यज्यैव having abandoned that which I was going to tell you ( viz. who the parrot was that was found by हारीत). Ar explains ‘पूर्वकादम्बर्या सर्व एव शिष्याः वैशम्पायनस्य जन्मवृत्तमेव पृष्टवन्तः । तत्तावन्महाश्वेतया दत्ते तिर्यग्यो निरूपे शपे वैशम्पायनशापे कथिते समापितम् । सोऽयं महाश्वेताशापान्तिर्यग्योनौ पतित इति अग्रतः स्थिते शुकशिशौ निर्देष्टव्ये तथापि कथारसात्तस्योपरि तारापीड चन्द्रापीडादिवृत्तं कथयन्नतिदूरमतिक्रान्तोऽ कथारसात् through the inter est of the story. सुदूरक्रान्तोऽस्मि I have gone far away ४. e. have digressed much. कामेन उपहतं (overwhelmed ) चेतः यस्य स्वयंकृतादेव अविनयात् through his own want of modesty. This rofers to the fact that पुण्डरीक cursed the moon blhough he himself was at fault in falling in love with महाश्वेता and was cursed in return by the moon. पुनः स्वयंकृतेन अविनयेन refers to वैशम्पायन’s staying on the अच्छोद lake against the express orders of चन्द्रापीड. -कोपितस्य पितुः