पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

KADAMBAR 365 intoxicated. मदाकुलाः भ्रमन्तः भ्रमराः तेषां झंकारेण कातरता विरहातुराणां मनोवृत्तिः येन आत्म..कारी %hat alone causes cupid to expand. आत्मसंभवः ( मदनः) that springs of itself. Compare ‘पुष्पधन्वा रति पतिर्मकरध्वज आत्मभूः' इत्यमरःभरात् in excess, with full vigour arrived. सुरभिमासः the month of चैत्रं ४. e. spring'वसन्ते पुष्पसमयः सुरभिमष्म ऊष्मकः' इत्यमरः. P. 115 1. 22-p, 116 1. 8. येन च...जग्राह. The principal sentence is येन .. मधुना पर्याकुलितहृदया कादम्वरी सहसा तमभिपत्य (p. 116 1. ) ...जीवन्तमिव निर्भरं कण्ठे जग्राह. येन-हृदया whose heart was excited by spring (मधु = चैत्र) that is the highost missile of cupid. स्याउँने चैत्रिको मः' इत्यमरः. संप्राप्ते...महे when the festival (महः) of Cupid arrived. मह १m. a festival मह उद्धव उत्सवःइत्यमरः It was usual to celebrate the festival of काम at the advent of spring. According to some, the festival was held on the full moon day in Chaitra; according to.others on the 12th or 18th of the bright half of Chaitra. ‘द्वादश्यां चैत्रमासस्य शुक्छायां मदनोत्सवः बौधायनादिभिः प्रोक्तः कर्तव्यः प्रतिवत्सरम् बाण refers to the spring festival and the tricks played by people in it. ‘सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्रोपितवृद्धदासीविवाहप्राप्तविडम्बनेन’ p. 227 1. 21-22 of P. अतिवाहितः (passed) दिवसः यया. श्यामाय-..लावा bathing in the evening when the ten quarters had become dark (by bhe ap proach of night). श्यामायमानाः दश दिशः यस्मिन् निर्वर्तिता ( performed) कामदेवस्य पूजा यया तस्य पुरः in front of him ( an image of कामदेव ). पयति-नपयति causal of स्त्र. आ...चन्दनेन having sneared him from his feet (upwards) with हरिचन्दन ( very fragrant sandal ) blhat was perfumed with musk. मृगमदः कस्तूरिका आमोदी तया तेन. ‘मृगनाभिर्युगमदः कस्तूरी’ इत्यमरः सुरभि...कृत्वा having woven into his hair chaplets of fragrant flowers. उद्भथित tied up, interpwined. कुन्तलकलापं केशसमूहम्. एक..कर्णपूरम्-qualifies चन्द्रापीडम् understood. on one of whose ears was placed as an earornament a bunch (स्तबक) of अशोक howers mixed up with tender leaves. एककर्णी अर्पितः सत्किसलयः (सन्ति शोभनानि किसलयानि यस्य ) अशोककुसुमस्तबकः यस्य. Ar. remarks ‘आत्मनः कथं इति केचित् । चन्द्रापीडस्य कर्ण इति केचिव कडूर... विज्ञापैः having decked (चन्द्रापीड) with various ornaments mostly consisting of camphor and flowers ( in order to cool his body that she supposed night be suffering from सन्ताप) स्मृत..दृशा who forgot to vink and drank him (looked steadfastly at him) with an eye that was full of affection. विस्मृतः निमेषः यया. भावार्द्धया = तेहार्दया. उत्कण्ठानिर्भरा full of longing. उत्कम्पमाना in this and the following words the author refers to her सात्विकभावऽ such as कम्प, स्वेद, रोमाश्च &c. Compare the description