पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/103

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जाता । चिरयति च देवे जलदसमयारम्भमालोक्य कदाचिदेतेषु दिवसेषु देवेन तारापीडेन देव्या विलासवत्यार्यशुकनासेन च
कृतप्रयत्नोपि न मुच्यत एवागन्तुं देवश्चन्द्रापीडस्त्या चैकाकिना
न स्थातव्यमेवास्यां भूमौ परागतप्रायाश्च वयं तन्निवर्तस्वास्मादेव
प्रदेशादित्यभिधायपत्रलेखयाकेयूरकेण चत्रिचतुरैःप्रयुआणकै ष्
रप्राप्तएवाच्छोदंयावद्बलान्निवर्तितोस्मिआइत्येवमावेद्यविररामा
विउरतवचनंचतपुनरपृच्छत् । कि_माकलयस्यद्यूतैनैर्नाहायाव
पैपरापतितापत्रलेखा नेतिआसतुव्यज्ञपयत् । देवयद्यन्तर्रा
कश्चिदन्तरायो न भवति विलम्बकारीतदाविना सन्देहेन
परापतत्येवमवगच्छतिमेहृदयमा १०
त्युक्तवतिमेघनादे घनसमयवीर्धता_भोऋगीआमईकरहवजार्णवमध्य
। नीं स्वानुमानात्कादम्वरीमुत्प्र५क्ष्योत्५प्रक्ष्यावईक्लवीभवतः पर्या
वर्तन्तैवास्यजलधराःकालपुरुपैःतडितोमदनानलशिखाभिः
अवस्शजैंतंप्रेतपतिपटहस्वनेन आसारधाराः स्मरेपुभिःआम
न्द्रगजिंतं मकरध्वजधनुर्ज्यागुञ्जिताभोगेनकलापिकेकाः काल१?
?आलापैःकेतकामोदो आवईपपारईमलेन खद्योताःप्रलयानलाफु
लिङ्गराशिभिःअलिवलयानिकालपाशैःवलाका५श्रणयःप्रेतपति
पताकाभिःआपगाःसर्वक्षयमहापूरप्लवैःदुदिंनानिकालरा?ंया
कुटजतरवः कृतान्तहासैःआअपिचशरीरेपि सत्त्वंकातरतया
वलंक्षामतयाकान्तिर्वैवर्ण्येनमतिर्मौहेनधैर्यविपादेनहसितं४०
शुचानयनमश्रुणाऔआलपनं मौनेनअङ्गान्यसहतया करणा
न्यपाटवेनसर्क्वारत्या । दिवसैश्चोल्लिख्यमानमिवअनवरत
वाआईहनाश्रुपूरप्रवाहेणावभज्यमानमिव सततैर्निश्वासप्रभञ्जनैरु?व
न्यमानमिवसन्ततैर्मदनदुःखोत्कलिकासहस्रैरजस्रपातिभिआरईतस्ततो
जर्जरईत्कियमाणमिवअपिच सहसैर्मकरध्वजशरासारैर्वपुपैवच?ण्
साहक्षीयमाणमिवस्वल्पावशेपंसङ्कल्पलिखितेन निर्विशेपवृत्तिना
काद?रीशरीरेण्?आवसहकण्ठलग्नं कथंकथमपिजीआवईतंधारय?