पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/108

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुजाग्रेणकुण्टुलीकृतमृणालमपयु?षितशासनवलयमिवावश्यमरणाय
सकलजग?मा?ईहतशासनेन कुसुमधन्वना आवईसार्जईतं दधानम्
उ?तसाध्वसोत्क?पतरलितया केतकीगर्भसूत्व्या आक्वापरं ग?यते
हतोसि मया इति मन्मथप्रथमसहायस्य चन्द्रमसः कलयेव
? कर्णान्तलग्नया तर्ज्यमानम्र?उद्वेगावाजतेन नयनजलस्रोतसात्मने
जलमिव प्रयच्छन्तम् आत्मेच्छयैव मत्करग्रहणाय निर्वर्तित
स्नानमिवसेदाम्भसाआनयुऊक्तमेवतेपरहृदयमविज्ञायोपगन्तुम्
इतिपदेपदेनिवार्यमाणमिव गुरुणोरु?आआभेन?तएवमदा
लिङ्गनात्?आईकाशयाप्रसाआरईतभुजयुगलमुत्कलिकासहसावईपमं राग
१०सागरमिव प्रतरन्तमनवरतप्रवृत्तैराकृष्यमाणमिव पुरस्ताद्दीर्घै
र्निश्वासमरुद्भिः उह्यमानमिव आदई?उखप्लाविना ज्योत्सापूरेण
रणरणकश्?म् उच्छुष्काननम् प्रोन्मुक्तं सत्त्वेन प्रतिपन्नं
कृपणतया अवधीआरईतंधैर्येण संगृहीतंतरलतया आवईसर्जितं
लज्जया अधिगतं धृआर्ग्ने१ दूरीकृतं परलोकभीत्या विमुक्तं
१?युत्त्क्तायुत्त्रूविवेकेन सङ्कएपधन्मनएव केवलस्यवशे ?ईतम्
आविष्टमिवमत्तमिव?एमादादापतन्तम्दूरतोपिदिवसनिर्विशेपे?
चन्द्रातपेनावईभाव्यमानंतमेवयुवानमद्राक्षमा
दृष्ट्वा चतं तादृशं निस्पृहाप्यात्मनिपरं भयमुपगतवती
चेतस्यचिन्तयमाषहो कष्टमापतितम् । यद्ययमुन्मादादागत्य
?०पा?ईआनापिस्पृशतिमांतदामयेदमपुण्यहतकंशरीरमुत्सष्टव्यम्।
तच्चिराद्देवस्यपुण्डरीकस्यपुनर्दर्शनप्रत्याशयादुःखोत्तरमप्यङ्गीकृतं
व्यर्थतांमेयातंप्राणसन्धारणम् इतिआसत्वेवंचिन्तयन्तीमेव
मामुपसृत्याब्रवीताचन्द्रमुखि ल्तुमुद्यतोमामयंकुसुमशरसहा
यश्चन्द्रमाःआतच्छरणमागतोस्मिआरक्ष मामशरणमनाथमार्तमप्र
?ण्तीकारक्षममात्मनात्वदायत्तर्जावितम् । शरणागतपारईत्राणं आईह
तपस्विनामपिधर्म एवातद्यदिमामात्मप्रदानेन नात्रसंभाव
यसितदाहतो?माभ्यांकुसुमशरशिशिरकराभ्यामितिआअहंतु