पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/111

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देहि भक्तजनस्याभ्यर्थनाम् प्रतिपद्यस्वप्राणान्नत्वयाआवईना
क्षणमपिप्राणितिपुत्रवत्सलोदेवस्तारापीडोनदेवीविलृआसवती
णाप्यार्यःशुकनासोन मनोरमानराजानो नापिप्रजाःपारई
त्यज्यचसर्वानेकाकीक्वप्रस्थितोसिकुतस्तवेयमेकपदएवेदृशी
निपुरताजाताक्वसागुरुजनस्योपारईभक्तिर्यदेवमनपेक्ष्यप्रयासि?ए
_ऋयुत्त्क्तवत्यवनितलावईमुक्तात्मन्यारटति पारईजने तदाकर्णनोत्कर्णे
आहहाकिमेततित्युद्भान्तमनसिसमापततिराजपुत्रलोकेसमु
त्प्लुतोत्पक्ष्मनयनर्दीशनि चन्द्रापीडवदननिवेशितदृशि दीनतरहे
षारवकृपाक्रन्देशुचेव पर्यायोत्क्षिप्तसुरचतुप्काहतक्ष्मातलेमुहुर्मु
द्रुरात्मोन्मोचनायेवाच्छोटितखरखलीनकनक?ङ्खलयोगे तुरङ्गमतां१०
गु?क्षतीवेन्द्रायुधेप?ले?आआई??एदिऊतचन्द्रापीडागमना चन्द्रोदयो
आदुआसिनीवेलेवमहोदधःएसंमकरघ्वजाव्याजीकृत्यमहाश्वेतादर्शनं
मातापित्रोःपुरः प्रतिपन्नशृ आभरणा रणन्नूपुरयुगेनमुखर
मेखपदाम्नारःयो क्भ्ल्??पतानङ्गवलावईभ्रान्तिनागृही
तसुरभिमाल्यानुलंपन?ईर्द्युंपकरणेननातिबहुनापारईजनेनानु१ष्
आआम्यमानापुरःकेयूरकेणोपीदश्यमानमार्गापत्रलेखाहस्तावलम्बिनी
मदलेखयासहकृतालापा मदलेखेपत्रलेखाकथयतिप्रत्यहमहं
प्नस्त?ऐकातनि?उरहृदयस्यशठमतोर्नईर्घृणमनसोनिःस्पृहागमनमेव
नश्रद्दधेकिंनस्मरसि तत्तस्यमदवस्थामश्रद्दधानस्यहिमगृहके
मद्विमर्शाय दुआवदग्धबुद्धेर्वक्रभापितं यत्र सस्सईतमालोआकईतया?०
त्वयैवास्मै सुतरामेवासशयकाआरई प्रत्युत्तरं दत्तंतदसौ मरणेपि
मेन श्रद्दधात्येवेमामवस्थामन्यथायदि मदर्थेदुःखमेवमियमनु
भवतीत्येतदस्याभविप्यत्तदा तथागमनमेव नाकीरप्यत्तथागतो
प्यसौ यत्किमपिवक्तव्यस्त्वयैव मया पुनर्दृष्टोपि नालपितव्यो
नोपालव्धव्योनचरणपतितस्याप्यनुनयो ग्राह्योनाहंप्रियसख्या??
प्रसादनीया इत्यभिदधानैवाचेतितागमनखेदा कादम्बरीचन्द्रा
पीडदर्शनायोत्ताःयन्तीतत्रैवाजगामा