पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/119

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यसिआकोवाधुना सुखपाकेऽनुभवनीये दुःखस्यावसरःयेनैवा
त्मानंशुचा व्यापादयसि । यदसह्यतरंतत्त्वया नि?र्ढंदृढी
कृतहृदययास्यैवसमागमप्रत्याशया । यथाचशापदोषादिदमु
पगतंभवत्योर्द्वयोरपिदुःखंतथा मयाकथितमेवाचन्द्रमसोपि
भारती भवतीभ्यांश्रुतैव । तदुन्मुच्यतामयमात्मनो वयस्यस्या
चाश्रेयस्करःशोकानुबन्धःआद्वयोरेव श्रेयसेयदेवभवत्याङ्गीकृतं
तरेवानुबध्यतां ब्रतपारईग्रहोचितंतपःआ तपसो आहईसम्यक्कृतस्य
नाक्त्यसाधंनाम किंचितादेव्याआहईगौर्या तपसःप्रभावाद
तिदुरारादंस्मरारेरीप यावदासाआदईतंदेहार्धपदम् । एवंत्वमपि
नईचरात्त?ऐधमेवयस्यस्याङ्के निजतपसःप्रभावात्पदमवाप्स्यसिआ१ण्
इउतिमहाश्वेतांपर्यवोधयता
उपशान्तमन्युवेगायांचमहाश्वेतायां विषण्णदीनमुखीकाद
म्बरीकपिञ्जलमप्राक्षीताभगवन्पत्रलेखया त्वयाचास्मित्सरसि
जलप्रवेशःकृतःआ तत्किंतस्याःपत्रलेखायाःसंवृत्तमित्यावेदनेन
ग्नसादं करोतुभगवानिआतई । स तुप्रत्यवादीत् । राजपुत्रि१?
सलिलपाता?तरंनकश्चिदपितद्वृत्तान्तो मयाज्ञातःआतदधुना
कचन्द्रात्मकस्यचन्द्रापीडस्यक्वपुण्डरीकात्मकस्य वैशःपायनस्य
वन्मकिंवास्याः पत्रलेखायावृत्तमिति सर्वथैवास्यवृत्तान्तस्या
वगमनायगतोहंप्रत्यक्षलोकत्रयस्यतातस्यश्वेतकेतोःपादमू?म्?
इत्यभिदधानएवगगनमुदपतत्?आ ?०
अथ गते तस्मिन्विस्मयान्तारईतशोकवृत्तान्ता चन्द्रापीडमा
लोक्यगलितनयनपयसियथास्थानमपसृत्य स्थितवति सपारईजने
राजपुत्रलोकेकादम्बरी महाश्वेतामवादीतायिसखितुत्यदुः
आईखतां त्वयासह नयता न ख?सुखंस्थापितास्मि भगवता
आवईधात्राआअद्य मेशिरः समुद्धाय्तिमाअद्यते वदनंदर्शाआ?
यन्ती प्रियसखीति चाभाषमाणा न लज्जे । तवाप्यहमद्यैव


१ हतहृदयस्यैव इ?ईन