पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/121

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रापीडस्य, पीडितोत्पीआईडतहृदयापि रक्षन्ती बाष्पमोक्षम् ,उद्दा-
मवृत्तेःशोकादपिमरणादपिकष्टतमामवस्थामनुभवन्ती तथैवाङ्के
समारोपितचन्द्रापीडचरणद्वया ?आगमनखिन्नेनापि बुभुक्षितेना
प्यप्रतिपन्नस्नानपानभोजनेनापिमुक्तात्मनाराजपुत्रलोकेनस्वपारी
जनेनचसहनिराहारातांदईवसमक्षिपता ?
यथैवचदिवसमशेषंतथैवतां गम्भीरमेघोपरोधभीमामनव
रतगार्जईतध्वानकम्पितहृदयबन्धामाबद्धकलकलापिकुलकेकाकोलाह
लाकुलितचेतोवृत्तिमुद्दामदर्दुरटि??धारईतश्रोत्रे?ईयां दुर्दर्शत
डित्सम्पातपीडितादईशमशनि??र्तजनापादितभुवनज् ज्व
?वद्योतनिवहजर्जारईततरुगहनतलतमःग्रसरभीषणतमा ।त्स?१०
मपिदूरीकृत्याबलासहभुवंभीतिमपारईल्यक्तचन्द्रापीडचरंणैकमला
चेतितस्वशरीरखेदाजाग्रती समुपविष्टैवक्षणमिव क्षपांक्ष?ईत
वतीआप्रातश्च तदुन्मीलितं चित्रमिवचन्द्रापीडशरीरमवलोक्य
शनैःशनैःपाणिनास्पृशन्ती८र्क्लाश्व आ?ंमदलेखामवादीत्प
प्रियसखिमदलेखेनवेद्मिञ्जिं आदुत निर्विकारतयैवेति।१।
अहंतुतादृशीमेवेमातनुमालोकयामिंआतत्त्वमपि तावदादरतो
निरूपय । इत्येवमुक्ता मदलेखातांप्रत्यवादीत् । प्रियसरिव
किमत्रनिरूपणीयमाअन्तरात्मनो?व?ऊ ?चूआपारमात्रकमस्योप
रतमाअन्यत्तादृशमेवेदं व्याकोशशतपत्राकारं मनागप्यनुन्मुक्तं
श्रियावदनम्।तथायंसंवेल्लिताग्रभागःस्त्रिग्धःकुन्तलकलापः।?०
तथैवेयमिन्दुशकलानुकाआरईणःकान्तिर्ललाटस्य । तादृशमेवेदमा
मुकुलितर्नालोत्पलद्युतिहाआरई कर्णान्तायतं लोचनद्वयमा तथैव
चेमावहसतोईप आवईहसिताविवोद्भासितकपोलमूलौ ?एपा?एएऋउऋ_ ।
तादृश एवाभिनवाकईसलयच्छविरथरःआतथैवचेदं आवईरद्रुमाउलोआ
हितनखाङ्गुलीतलंपाणिपादमातथैव चेदमावईगालईतसहजलावा?
? ? ? ?
१ आईतान?आद० इआईतन २ अस्यामुपरतमित्तई न ३।आवई?
आईसतौइत्तईन ४ आवईमालईतमिआतईन