पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/134

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्टयोःशरीरस्याविनाशःकथंकश्वंवृआ पुनर्जीआवईतप्रतिलम्भैत्य
त्राप्यखिललोकप्रख्ंयातप्रभावममृतमेवैकंकारणमावेदितमातच्च
न्द्रमसिविद्यतैत्येषा?येववार्त्ताआतत्सर्वमेतादईत्थमेवावगच्छतु
देवः । अन्यच्च तादृशाकारकान्तेरखिललोकाह्लादकाआईरणोन्यत्र
?सभवएवनस्तिआ तत्कल्याणैन? चिराच्छापावसानेनिर्वर्तितग
न्बर्वसुतोह्यहमङ्गलस्यगलन्नयनपयसो वध्वासहपादयोःपततः
पुत्रत्वमुपगतस्यचन्द्रापीडनामान्तारईतस्य लोकपालस्यैवचन्द्रमसो
दर्शनेनाजन्मकृतमेवसन्तृआपंपीरत्यक्ष्यतिदेवःआ तयोरेवंशापो
स्माकं पुनर्वरएव । तदस्मिनृवस्तुनि मनागपिनदेवेन देव्या
०वाशोकःकार्यः । मङ्गलान्यभ्धिआर्यन्तामाआऔ?ईभमतदेवताराध
नेन धनातिसर्जनेरन?चान्यजन्मोपार्जितं तकुशर्लमभिवर्ध्यता?१।
अकुशलमपियमीऋनृयस्कईष्टव्रतोपवासादिना तपःपारईक्लेशेनक्षय
मुपनीयताम् । अपरमपि यद्यदेवंगते अएयस्करंश्रूयतेज्ञायते
वातत्तदद्यैवारम्यक्रियतांकार्यतांचकर्मानख?ऋवैदिकाना
१?मवौदईकानांवाकर्मणामसाध्यं नाम किंत्वईदपि । उत्पत्तिरपि
तयोःकृच्छ्रलब्धयोरीदृशेनैव्प्रकृआरेणोपजाताआ
इत्युक्तवतिशुकनासेसशेकएवराजाप्रत्यवादीतासवेमे
तद्यदार्येणाभिआहईतं कोन्योबुध्यतोकेन वापरेह्यावयंपीरबोध
नीयाःआकसवापरस्यास्माभिर्वचृनंकरणीयमा आकईंतुतद्वत्सस्य
प्रण्मेवैशम्पायनदुःखा?फुटनं हृदयस्याग्रतोदृष्टईलग्नंसर्वमेवान्यद
न्तरयतिआतदेवपश्यामिआतदेवशृएआएमिआतदेवोत्मेक्षोतदे
वमप्रत्यक्षितेवत्सस्यवदृनेसस्ताममेवात्मनोनशक्रोमिकर्तुम्
यत्रचममायमीदृशःप्रकारस्तत्रदेव्याःपीरवोधनं दूरापेतमेवा
तद्गमनादृतेऽन्यौपायएवनास्तिजीआवईतसन्धारणायाइत्येवमव
??धारयत्वार्यः । इत्युक्तवति तारापीडे चिरात्तनयपीडयातप्ंपुरः
पीरत्यज्य लज्जां आवईलासवतीकृताञ्जलिरुच्चैर्जगाद । आर्यपुत्र


१ प्रत्याख्यात इआतईन