पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/141

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनः?यंकृतेनाआवईनयेन कोत्पईतस्य ?ईतुराक्रोशान्महाश्वेताकृताच्च
सत्याधिष्ठानादस्यांशुकजातौपतितःआ
इत्येववदत्येवभगवतिजावालौ वाल्येऽपिभे सुप्तप्रबुद्धस्येव
पूर्वजन्मान्तरोपात्ताःसमस्ताएव आवईद्या जिह्वाप्रेऽभवना सक
लासुचकलासु कौशलमुपजातमा उपदेशाय मनुजस्येवचेयं?
आवई?ष्टवर्णाभिधानाभारतीचसम्पन्नाआआवईज्ञानंचसर्ववस्तुविपयं
स्मरणंचसंवृत्तमाकिंवहुनाआ मनुप्यशरीरादृतेसर्वमन्यत्तत्क्ष
णमेवमेवैशःपायनस्यराएवचन्द्रृआपीडस्योपारईस्नेहः सैवका
मपरवशताराएवमहाश्वेतायामनुरागः सैव तदवाप्तिं प्र?तु
कतेत्युपगतंराकलमेवा केवलमसञ्जातपक्षतया मे तस्मई?मये१ण्
पू?र्जन्मोपात्ताशरीरचेष्टा नासीआ?आतथा चाआवईम्प्?तसकलान्यज
न्मवृत्तान्तः समुतुआकान्तरात्माकिंमातापित्रोःकिंतातस्यतारा
पीडस्यकिमम्वायाविलासवत्याः कि वयस्यस्य चन्द्रापीदुस्योत
प्रयमसुहृदः कपिञ्जलस्याहोस्विन्भहाश्वेताया इति नाज्ञासिपमेवं
कृसकसकथंवास्मृतवानस्मीआतीतथाचोत्सुकान्तरात्मा म १ष्
हीतलीनवेशितशिराश्चिरमिवस्थित्वाभगवन्तंजावालिं निजाआवई
नयश्रवणहृज्जयाआवईलीयमानैवविशन्निव पातालतलं कथमपि
शनईः शनैर्व्यज्ञापयमा भगवंस्त्वत्प्रसादादाआवईर्भूतज्ञानोआईस्म सं
वृत्तःआस्मृताःखलुमयासर्वएव पूर्ववाधवाः आमूढतायांच
यथैवमेतेपांस्मरणंनासीत्त?थवावईरहपीडापिआ अधुनापुन?आआ?०
?त्वास्फुटतीवमेहृदयमानचता?त्वापितथायथाच
न्द्रापीडंयस्यमदुपरतिश्रवणमात्रकात्स्फुटितंहृदयम् आतत्तस्यापि
जन्माख्यानेनप्रसादंकरोतुभगवानायेनायंतिर्यग्योआनईवासोऽपि
मेतेनसहैकत्रवसतोनपीडाकरःसञ्जायतो इत्येवं चावई
ज्ञापितोमयासासूयमिवमामवलोक्यभगवाञ्जावालिःसस्नहेको?ष्
पगर्भं प्रत्यवादीत् । दुरात्मन्ययैतावतीं दशामुपनीतोसि कथं
तामेवतरलहृदयतामनुवध्रासिआ अद्यापि पक्षावपि नोद्भिद्येतो