पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/145

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुखमनुभविप्याआमीआईकंकरेणावलम्ब्यासनपारईग्रहंकारयिप्यामिआ
किंसुखासीनस्यगात्रसंवाहनंकुर्व?द्र्रममपनेष्यामीतिआ एवमा
ष्मानमनुशोचन्तमेवमांक?ईञ्जलःकरद्वयेनोत्क्षिप्यमद्विरहदुःख
दुर्बलेवक्षसिनिवेश्य चिरमिवान्तःप्रवेशयीन्नवालिङ्गनसुखंकिल
तथा मेऽनुभूय भूयसा मन्युवेगेनोत्तमाङ्गे कृत्वा मच्चरणा?
आवईतरवदरोदीता
तथारुदन्तंतुतंवा?आत्रप्रतीकारःपुनरवदमा सखेकपि
ञ्जलसकलक्लेशपीरभूतस्यपापात्मनोममेदं युज्यते यत्त्वयाप्रा
रव्वमात्वंपुनर्बालोपिन स्पृष्ट एवामीभिः संसारबन्धात्मकै
र्निर्वाणमार्गपारईपन्थिभिर्दोपैः ।तक्तईमधुनामूढजनगतेनवर्त्मना।१०
समुपावईश्यतावत्कथययथावृत्तंतस्यवार्त्तामाअपिकुशलंता
आआरयास्मरतिवामामादुःखितोवामदीयेन दुःखेन । मद्वृ
त्तान्तमाकर्ण्यकिमुक्तवानाकुपितोनवेतिआसत्वेवमुक्तोमया
हारीतशिप्योपनीतेपल्लवासनेसमुपावईश्याङ्केमांकृत्वा हारीतो
पनीतेनाथ्भसाप्रक्षात्यमुखमाख्यातवाना १?
सखेकुशलंतातस्याअयंचास्मद्धृत्तान्तः प्रथमतरमेवतातेन
आईदव्येनचक्षुपादृष्टः दृष्ट्वाचप्रतित्कईयायैकर्मप्रारव्धमासमारव्ध
एवकर्मणितुरगभावाद्विमुक्तोगतोत्सईतातस्य पादमूत्ढमागतं
चमांदूरत आआवोद्बाप्पद्दृष्टिर्विपण्णदीनवदनं भयादनुपसपर्न्तमा
लोक्याहूयाज्ञापितवान्।वत्सकपिञ्जलपारईत्यज्यतांस्वदोपशङ्का।?०
ममैवायंखलुशठमतेःसर्व एवदोपःआयेन जानताप्युत्पत्ति
समयएववत्सस्यकृतेनेदमायुप्करंकर्म निर्वर्तितमाअधुना
सिद्धप्रायमेवेदमानदुःखासिका भावनीयाआमत्पादमूत्?एताव
त्स्थीयताआमईति । एवमाज्ञापितस्तु तातेन आवईगतमीर्व्यज्ञापयमा
तातयीदप्रसादोआईस्तततो यत्रैवासावुत्पन्नस्तत्रैवगमनायाज्ञापयतु??
मांतातैतिआएवांवईज्ञापितस्तु मयापुनराज्ञापितवानावत्स
शुकजातावसौ पतितःआतद्गत्वापितमद्य नैव वेत्सिनाप्यसौ