पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/147

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मां सविधाय हारीतं चानुभूतास्मदालिङ्गनसुखो विस्मयोन्मुखेन
भुनिकुमारकजनेनेक्ष्यमाणोऽन्तारईक्षमतिक्रम्यक्वाप्यदर्शनमगात्? ।
आआतेचतस्मिन्हारीतःसमाश्वास्यमांशरीरस्थितिकरणायोदतिष्ठत्?आ
उत्थाय चान्यं मुनिकुमारकं मत्पार्श्वे स्थापयित्वा निरगाता
आंनेवईर्तितस्नानादिक्रियाकलापश्चात्मनैव सहापराह्नसमये पुनर्मामा?
हारमकारयत्प
एवंचावीहतचेतसाहारीतेन संवर्ध्यमानः कतिपयैरेवदि
वसैःसञ्जातपक्षोऽमवमाउत्पन्नोत्पतनसामर्थ्यश्चचेतस्यकरवमा
आमनक्षमस्तुसंवृत्तोस्मिआतन्ननाम चन्द्रापीडोत्पत्तिपारईज्ञानमा
महाश्वेतापुनःसैवास्तोतत्किमुत्पन्नज्ञानोपि तद्दर्शनेन विना १०
प्मानंनिमेपमपिदुःखंस्थापयामिआभवतुतत्रैवगत्वातिष्ठामिआ
इतिनिश्चित्यैकदाप्रातर्विहारनिर्गत एवोत्तरां ककुभं गृहीत्वा
वहमाअवहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशईर्यन्त
इवमेऽङ्गानिश्रमेण । अशु?यच्चञ्चुपुटंपिपासया । नाल?
मेनाकम्पत कण्ठःश्वासेनातदवस्थश्च शिथिलायमर्लैपक्षुरआउतईऋरत्र१ऽ
पताम्यत्रपतामीतिपरवानेवान्यतमस्य तम?ईनीतिमिरसंघातस्ये
वार्ककरतिरस्काआरईणोघनहारईतपल्लवभरावनम्रस्यासन्नतरस्यसरस्ती
रतम्निकुञ्जस्योपर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रमक्लमो
वतीर्यशीतलतरुत ?लगहनसंरोधशिआरिमरावईन्द
आकेञ्जल्करजोवाससु भ विसर ??पीयमानमेवोत्पाआदईतपुन?ण्
रुक्तपानस्पृहमातृप्तेःपयो निपीययथाप्राप्तैरकठोरकमलकाइराका
वीजैस्तीरतरुपर्णाङ्कुरफलैश्चकृत्वाक्षुधःप्रतीकारमपराह्णसमयेपुनः
आकईयन्तमप्यध्वानंयास्यामीतिमनसिकृत्वाध्वश्रमनिःसहान्यङ्गानि
आवईश्रमयितुमन्यतमामावईच्छिन्नच्छाया शाखामारुह्यतरोर्मूलभाग
पृवातिष्ठमातथास्थितश्चाध्वश्रमसुलमां निद्रामगच्छमाचिराष्ट?
दिवचलव्धप्रशेधो वद्धमात्मानमनुन्मोचनीयैस्तन्तुपाशैरपश्यमा


१।सांनईधाय इतिप २ष्तत्रनाम इतिन