पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/153

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रागान्धः पितुराजामुल्लङ्घ्य वधूसमपिं प्रस्थितः तथाप्यनेन
?यमेव र्कायोतम् । तदहमस्य दुरात्मनो जननीश्रीःआतथा
प्रस्थितमेनं आदईव्येन चक्षुपा दृष्ट्वास्य आईपत्राहं समादिष्टास्मिआ
सर्वएव हृआविनयप्रवृत्तोऽनुतापाद्विनाननिवर्तते । तदयंते
तनयःकदाचिदस्याअपितिर्यग्जातेरधस्तात्पतातई । तद्यावदिदंष्
कर्मनपारईसमाप्यते तावदेनं मर्त्यलोक एव वद्ध्वा धारया
यथाचानुतापोऽस्यभवतितथा प्रतिआवईधेयमस्य टृतिआतदस्य
आवईनयायेदांवईनिर्मितंमयाआसर्वमधुना तत्कर्म पारईसमाप्तमा
शापावसानसमयो वर्तते । शापावसानेनच युवयोः सममेव
य्?सेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्राआईपा०
यच्चाआ१डालजातिः रव्याआईपता तल्लोकसाआआर्कपारईहाराय । तदनु
भवतांसंप्रतिद्वावपिसममंंव जन्मजराव्याधिमरणाआदईदुःखवहुले
ततूपारईत्यज्य यथेष्टजनसमागमसुखम् । इत्यभिआर्धानैव सा
?आईटति रण?_पाआआरववधिआरईतान्तारईक्षमुत्फुआ?लोकलोचनोद्वीआईक्षता
क्षितेर्गगनमुदपतता १ण्
अथराज्ञस्तद्वचनमाकर्ण्यसातजन्मान्तरस्य सखेवैशम्पाय
नाख्यपुण्डरीकीदष्ट्यातुल्यकालक्षयमेवावयोःशापावसानंसञ्जा
तमित्य?ईदधतएवाकर्णाकृष्टकार्वको मक्ररकेतुरग्रतः परमास्त्रं
कादम्वर्राकृत्वाजीआवईतापहरणायप्रातईरोधकैवनिरुद्धस?आर्शो
ऽन्तरा पदं चकार । तत्पदाकान्तिनिर्वासितमिव कादम्वरीगृ०
शरणमुपजगामान्तःकरणमा तन्मार्गणाभिहतिभीता इव देह
मु?ज्यीनर्जग्मुरजडाः श्वासमरुतःआतद्बाणपक्षवाताहतामईवाका
म्पततरलंशरीरमातच्छरशत्यभरालसोत्कण्टाकईनीतनुरजायता
तद्विशिरतरजोरूपितमिव नयनयुगलमश्रुजलमुत्ससर्ज । आपा
ण्डुताच सद्योवदनत्यवण्यमयासीत्।तद्धनुर्गुणध्वानाकर्णनो?ए४ष्
जितमिव हृदयवेदनाकूणितीआभागं नयनयुगलमभवतअन्ता
र्ज्ज्वुत्ठिप्यत्रो मदुनदहनुस्य धूउमोपहतामईव वेपमानमुधराउकईसलयं