पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/156

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

र्विस्मृतनिमेषापिबन्तीव भावार्द्रयादृशा सुचिरमालोक्योत्कण्ठा
निर्भरापुनःपुनर्निःश्वस्योत्कम्पमानासाध्वसेनस्विन्नसर्वाङ्गीसमु
त्कण्टकिततनुरुच्छुष्यदधरवदनामहाश्वेतावलोकनभयान्मुहुर्मुहुर्दि
क्षुविक्षिप्तोच्चकितदृष्टिरतिचिरामईवोपसृत्यपुनः पुनः स्थित्वावि
ण्ंष्टेवपरवतीपारईत्याजिताबलाल्लज्जया सहाबलाजनसहजां भीतिं
भगवताभुवनत्रयोन्मादकाआरईणामन्मथेनात्मानमपारयन्तीसन्धा
रयितुमेकान्तेनिःसहा सहसा तमभिपत्य मुकुलितनयनपङ्कजा
जीवन्तमिवनिर्भरंकण्ठेजग्राहा
चन्द्रापीडस्य तु तेनामृतसेकाह्लाआदईना कादम्बरीकण्ठग्रहेण
०सद्यःसु?गतमपिकण्ठस्थानंपुनर्जीवितंप्रत्यपद्यत। दिवसक्ल
मामीलितंकुमुदमिव शरज्योत्सस्मिपातादुच्छ्वसितमाबन्धनाद्भृ
दयमाउषःपरामृष्टेन्दीवरमुकुललीलयोदमीलत्कर्णान्तायतंचक्षुःआ
अम्भोरुहावईभ्रमेणचाजृम्भतवदनमाएवंच सुप्तप्रतिबुद्धैव
प्रत्यापन्नसर्वाङ्गचेष्ट?द्रापीडस्तथाकण्ठलग्नांकादःबरींचिरविरह
ष्दुर्वलाभ्यांदोम्यांर्गाढतरंकण्ठेगृहीत्वावाताहतां बालकदली
मिवभयोत्कःपमानाङ्गयष्टिमुद्गाढतरामीलिताक्षीं वक्षस्येवप्रवे?
मीहमानांनमोक्तुंनग्रह्यईतुमात्मना पारयन्तीं श्रोत्रहृदयग्राआहई
णानुभूतपूर्वेणस्वरेणानन्दयन्नवादीता
भीरुपारईत्यज्यताभयमाप्रत्युज्जीआवईतोस्मितवैवामुनाकण्ठ
०ग्रहेण।त्वंखल्वमृतसम्भवादप्सरसांकुलादुत्पन्ना। किंन?आ
रसितन्मेवचनमिदमातत्तेजोमयंवपुःस्वतएवाविनाशि आवई
शेपतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितमिति । तदेतावन्त्येव
दिनानिपाणिनातेस्पृश्यमाशेपिनय?त्युजीआवईतोस्मितच्छा
पदोषाताअद्यतुसमेद्बितीयवारंत्वदर्थमेवानुभूज्ञदुर्खई?हम
आदनज्वरदाहवेदनापरमदुःखस्यव्यपगतः शापः । पारईत्यक्तासा
मयात्वद्विरहदुःखदायिनीमानुषीशद्रकाख्यातनुःआ एषापिच
तवास्यांरुचिरुत्पजेतित्वत्मीत्याप्रतिपन्ना पालिता चातदयं
लोकश्चन्द्रलोकश्चतेद्वावप्यधुना चरणतलप्रतिवद्ध्यै । अपिच