पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/160

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रक्ष्यसीति । कादम्बरी तु तच्छ्रुत्वा येहिण्यास्तयोदारत्या स्नेहल-
तयामहानुभावतया पतिव्रततया ल्तयाच आवीईस्मतहृदया
परंलज्जितानकिंचिदपिवक्तुंशशाका
अत्रान्तरे ?मद्वयाकाङ्खितं कालप्रभोश्चन्द्रमसः कादम्वरी
?संभोगसुखमिवोपपादयितुमपससार वास?ः ??नुरागपताकेवो
ल्लसदपरसंध्यावधूत्रपावरणायेवावईतस्तारवसितेयीआचन्द्रोदया
भिरामंच समग्रमेव जगदभवत् । एवं च भरेणावतीर्णायां
रजन्यां चन्द्रापीडश्चिराभिलषितमुन्मीलितनयनकुवलयमुत्स्रस्तनी
वीप्रसृतकरनिवारणानुबंधमनु?प्रत्यालिङ्गनसुखमभिप्रार्थितसुरत
१पीरृसमृउआप्तित्रपासुभगं कादावरीप्रथमसुरतसुखमनुभूयैकदिवसमिव
दशरोत्रं?ईत्वापारईतुष्टहृदयाभ्यां श्वशुराभ्यांविसर्जितः पितुः
पादमूलमाजगामा
आगत्यचसमकालमेवानुभूतक्लेशं राज?एकमात्मसमं कृत्वा
समारोपितराज्यभारः पुण्डरीके पारई क्तूस्वर्वस्वकार्ययोः पित्रोः
१?पादावनुचरन्कदाचिदत्यद्बुतोछल्लन?इर्नैएगमजनावलोकितोजन्म
भूमिस्नेहादुज्जयिन्यां कदाचिद्गन्धर्वराजगौरवेणानुपमरमणीयतम
महिम्नि हेमकूटे कदाचिदमृतपारईमलाधिवाससुरभिशिशिरसर्व
प्रदेशहाआईरणिरोहिणीवहुमानेन चन्द्रलेकेकदत्विदहर्निशोत्फु
ल्लसहस्रपत्रनिवहोदकवाहिआनईपुण्डरीकप्रीत्या लक्ष्मीनिवाससरसि
०काद।बरीरुच्याचसर्वत्रैवापरेप्वपि रम्यतरेपुतेपुतेपु स्थानोउआ
तया सह जन्मद्वयाकाङ्खयैवापारईसमाप्तान्यपुनरुक्तानि चतानि
तानिनकेवलंचन्द्रमाः कादम्बर्यास?कादम्वरी महाधेतया
सहमहाश्वेता तुपुण्डरीकेणसहपुण्डरीकोपि चन्द्रमसा सह
परस्परावियोगेन सर्व एव सर्वकालं सुखान्यनुभवन्तः परां
आ?कोटिमानन्दस्याध्यगच्छना ।



१ 'कालं' इति न;'कालप्रभोशद्रमसः' इत्येतन्नास्ति क-पुस्तके ।