पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/46

एतत् पृष्ठम् परिष्कृतम् अस्ति

न खलु प्रियमिति ब्रवीमि। त्वामेव पश्यन्ती सन्धारयाम्येव जीवितमहम्। तथापि यद्ययं ते ग्रहास्तग्त्सधय सर्माहितम्। इत्य भीधायाङ्गस्पृष्टनिवसनाभरणताघ्चूलप्रदानप्रदाप्र्शितप्रसादातिशयां मां व्यसर्जयत्। । इत्यावेद्य च किंचिदिव नमितमुखी शनैः पुनर्व्यजिज्ञपत्। देव प्रत्यग्रदेवीप्रसादातिशयाहितप्रागल्भ्या दुःखिता च विज्ञाप यामि । देवेनाप्येतदवस्था देवीं दूरीकुर्वता किमिदमापन्नवत्स लायाः स्वप्रकृतेरनुरूपं कृतमिति। चन्द्रापीडस्तु तथोपालम्भगर्भं विज्ञप्तः पत्रलेखया तं च कादम्बर्याः स्नेहोत्त्क्तिपुरःसरं गम्भीरं १०च सतापं च सपारईहासं च साभ्यर्थनं च साभिमानं च सावहेलं च सप्रसादं च सनिर्वेदं च सानुरागं च श्??एआपं च साव ष्टृआभं च सकोपं च सात्मार्पणं च ससद्भावं सोग्नासं च सोंपा लाभं च सानुक्रोशं च सस्पृहं च सावधारणं च मधुरमपि दु:श्रृवं सरसमपि शोषहेतुं कोमलमपि कठोरं नम्रमप्युन्नतं र्पेउशल्मप्यहं १ष्कृतं ललितमपि प्रौढमालापमाकण्यार्त्मैक्ष्योत्प्रेक्ष्य च स्तिमितपक्ष्म तया दुर्विषहदुःखबाष्पोपष्ठतायताक्षं तन्मुखं स्वभावधीरप्रकृतिरपि नितरां पर्याकुलोऽभवता। अथ कादम्बरीशरीरादिवालापपदैरेव सहगत्य युगपद्रुहीतो हृदये मन्युना कण्ठे जीवितेनाधरपल्लवे वेप्रृथुना मुखे श्वसितेन ?०नासाग्रे स्फुरितेन चक्षुपि च बाष्पेण च तुल्यवृत्तिर्भूत्वा काद म्बर्याः क्षरद्बाष्पविक्षेपपर्याकुलाक्षरमुच्चैः प्रत्युवाच। पत्रललेर्वे करोमि। अनेन दुरात्मना दुःशिक्षितेन ज्ञानाभिमानिना पण्डि तंमन्येन दुर्विदग्धेन दुर्बुद्धिनालीकधीरेण स्वयंकृतमिथ्याविकल्प शतसहसभारईतेनाश्रद्दधानेन मूद्वहृदयेन यद्यदेवानेकप्रकारं शृङ्गा ?आरनृत्ताचार्येण भगवता मनोभवेन?तर्गतविकारावेदनाय मामुद्दिश्य ? १ सन्तापं इति प २। स्वयं कृतं इति न