पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/59

एतत् पृष्ठम् परिष्कृतम् अस्ति

र्वाप्यश्मशानाग्निना सर्वदोषाश्रयेणाशरीरव्याधिना रूपापहारिणाs काण्डव्याधेन मर्मभेदिनाऽलीकधनुर्धरेण सद्यःप्राणापहारक्षमेणाका लमृत्युनाऽन्रिरूपितस्थानास्थानप्रवर्तिना परापकारकृतार्थेन हृदय वासिनाऽपरप्रत्ययेन खयोनिना कामेन दुरात्मनायास्यमानं देवीश रीरमुपेक्षितम् । किमिति तत्रस्थस्यैव मे कर्णे नावेदितम् । अछ धुना श्रुत्वापि दिवसक्रमगम्येऽध्वनि किं करोमि । मलयानिलाहत लताकुसुमपातस्याप्यसहं देवीशरीरम् । वज्रसारकठिनहृदयैरपि दुर्विपहाः सरेपवः । न ज्ञायते निमेषेणैव किं भवतीति । प्रायेण च देव्याऽप्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्य सनिनो दुर्घटघटनापण्डितस्य यत्किंचनकारिणो निष्कारणकुपि - तस्य हतविधेः सर्वतो विसंष्ठुलं समारम्भं पश्यामि तथा जानामि नैवायमेतावता स्थास्यतीति । अन्यथा व निष्प्रयोजनाश्वमुखमि धुनानुसरणेनामानुषभूमिगमनम्, क्व च तत्र तृपितस्याच्छोददर्श नम्, व तत्तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम्, क तजिज्ञा सागतस्य महाश्वेतावलोकनम्, व तत्र तरलिकया सह तवाभि - गमनेन मद्गमनप्रस्तावः, छ महाश्वेतया सह हेमकूटगमनम्, क तत्र देवीवदनदर्शनम्, कानुरागोत्पत्तिरस्मिञ्जने देव्याः, क वाप रिपूर्णमनोरथस्य मे पितुरलङ्घनीयागमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणामत्कर्म बलनियोगदक्षेण दग्धवे घसा । तथापि देवीं संभावयितुं प्रयतामहे ।


इत्यभिदधत्येव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्ता न्तेन सन्तापितस्तत्किमपरमहमेनमात्मतेजसा सन्तापयामि' इत्युत्प न्नदय इव भगवांस्तिग्मदीधितिरुत्तप्त कनकद्रवस्फुलिङ्गपिङ्गलद्युति दिम्बिकीर्णधूर्जटिजटामण्डलानुकारि सञ्जहार करसहस्रम् । अस्ता नुसारेण च रवेर्वासरोपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तात - पच्छेदानाकर्षन्नपससार । क्रमेणैव सञ्जातकरुणानुबन्धयेव संध्य याप्युपरि जलार्द्रपट इव प्रसार्यमाणे खरागपटले, निशागमेना

Last edited 3 years ago by Wikisource-bot