पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/63

एतत् पृष्ठम् परिष्कृतम् अस्ति

इत्येवं चिन्तयत एवास्य सा क्षपा दुःखदीर्घापिक्षयमगमता । प्रातरेव च किंवदन्तीं शुश्राव यथा किल दशपुरं यावत्परागतः स्कन्धावार इति । तां च श्रत्वा समुच्छुसितचेताश्चकार चेतसि। अहो धन्योस्मि।अहो विधेर्भगवातोsनुग्राह्योस्मि। र्नुग्राह्योस्मि।यस्यमेऽनुध्याना नन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायन इति ।आप्रहर्षपरवशश्च । ?आवईशन्तमालोक्य?तएवकृतप्रणामंकेयूरकमवादीता केयूआ रककरतलवर्तिनींसि?ईमधुनावधारयाप्राप्तोवैशम्पायनैतिआ सतुतदाकर्ण्य गमनपारईलम्बकृतया चिन्तयानुतःशन्य एव भद्रकमापतितंमहतीहृदयनिऋर्वृआईतर्देवस्यजाता इत्यभिदधदेवो पसृत्योपविद्दय पार्श्वे वैशम्पायनागमनालापमेवानुबध्य मुहूर्तमिव१० संज्ञोत्साआरईतसमस्तपारईहू?लचन्द्रापीडं व्यज्ञपयत् । देवसर्वतो आवेस्फुरन्तीतडिदिव ??आहकईन्नाऋहृमुपा?श्यामिकामेघले रेवषसलिलाआआमनमुपदाआइरातपाण्डुच्छविःप्राचीव चन्द्रोदयम् ?ग्राआ?मलयाआईनलागतिआरईववसन्तमासावतारममु करध्वजा मधुमासलक्ष्मीआरईव पल्लवोद्भेदमुल्लसित?१ष् पल्लवोद्गतिआरईवकुसुमनिर्गमम् विकसितकाशकुसुममञ्जरीवशर दारम्भम् अवस्थैवेयमावेदयति निःसंशयं देवस्य गमनम् । अवशृयच?देवस्यदेवीप्रास्याभावईतव्यमाकेन कदावाऽवलो कितोज्येत्सारीहतश्चन्द्रमाःकमलाकरोवामृणालिकयाविना उद्यानभागोवालताश्?न्यःआअपिचनराजतएव सहकारकु?० सुम?ञ्जृइआईपारईग्रहमन्तरे?आसर्वजनसुभगोपि कुसुममासःअसंभा वितैर्दान७लखालक्ष्मीकंवावदनं यूथाधिपतेःआकिंतु यावद्वैश म्पायनः परापतीत यावच्चतेनसहगमनसांवईधानं निरूपयति देवस्तावदवश्यंकालक्षेपेणभाव्यमायादृशीचाकालक्षमादेव्याः शरीरावस्था तादृशी आईनवेदितैव मया । सर्वोपि प्रत्याशयाश्ष् ? ? १समुच्??तमृकर०इआईतन २ उआङ्कुआएसतराआआआइआईतन