पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/87

एतत् पृष्ठम् परिष्कृतम् अस्ति

स्निग्धेप्वपि रूक्षाः, ऋजुष्वपि वक्राः, साधुष्वप्यसाधवः, गुणव त्खपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेप्वपि प्रहारिणः, प्रीतिपरेष्वपि द्वेषिणः, विनीते- 31|^ 1 4 प्वप्युद्धताः, दयापरेष्वपि निर्दयाः, स्त्रीप्वपि शूराः, भृत्येप्वपि 5 ऋराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव 21 = लघवः, नीचा एवोच्चैः, अगम्या एव गम्याः, कुदृष्टिरेव सद्दर्श-10-214 नम्, अकार्यमेव कार्यम्, अन्याय एव न्यायः, अस्थितिरेव स्थितिः, अनाचार एवाचारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौः शील्यमेव सुशीलता, अधर्म एव धर्मः, अनृत- 10 मेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसन्धानाय न ज्ञानाय, श्रुतमालजालाय नोपशमाय, पराक्रमः प्राणिनामुपघाताय नोपका राय, उत्साहो धनार्जनाय न यशसे, स्थैर्य व्यसनासङ्गाय न चिरसङ्गताय, धनपरित्यागः कामाय न धर्माय । किंबहुना । सर्वमेव येषां दोपाय न गुणाय । तदसावपीदृश एव कोप्यपु - 15 ण्यवानुत्पन्नो यस्यैवं कुर्वतो 'मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामि' इति नोत्पन्नं चेतसि । ' एवं कृते चलितवृत्तानां शासितावश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करि प्यति' इत्येवमपि नाशङ्कितं मनसा | 'मातुरहमेवैको जीवितनि बन्धनं कथं मया विना वर्तिप्यते' इत्येतस्य नृशंसस्य हृदये 20 नापतितम् । ‘पिण्डप्रदो वंशसन्तानार्थमहमुत्पादितः, पित्रा कथम 212 ननुज्ञातस्तेन सर्वपरित्यागं करोमि' इत्येतदपि यथाजातस्य न बुद्धौ सुजातम् । तदेयमसत्पथप्रवृत्तेन नष्टात्मना सुदूरमुद्रान्तेन दुदर्श मदृष्टं ८. तावन्न नाम कुदृष्टिना दृष्टम् । दृष्टमपि येन न दृष्टं तस्याज्ञानतिमिरा॒न्धस्य किं क्रियताम् । अपरमसौ तिर्यमहता 25थ 'आलजालाय नोपशमाय' इत्येतन्नास्ति न-पुस्तके. २ 'दुर्दशम्' इति प.