पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/93

एतत् पृष्ठम् परिष्कृतम् अस्ति

भूता न पुनरस्य वैशम्पायनाननानवलोकनदुःखदीनं दिने
दिने वदनमीक्षितुम् । तदुतिष्ठ गच्छावो गमनसंविधानाय वत्सस्य
चन्द्रापीडस्य|'
इत्यमिदधत्येव मनोरमां हस्ते गृहीत्वोत्थाय चन्द्रापीडेनानु
गम्यमाना निजावासमयासीत् । चन्द्रापीडोपि मातुः समीपे
गमनालापेनैव क्षणमिव स्थित्वा गृहमगात्त |तत्र चापनीतसमा
योगो गमनायोत्ताम्यता हृदयेन गणकानाहूय रहस्याज्ञापितवान् |
'यथा विना परिलम्बेन मे गमनं भवति भवद्भिरार्यशुकना
साय पृच्छते ताताय वा दिनमावेदनीयमू|' इति|एवमादिष्टास्ते
व्यज्ञापयन् । 'देव यथा सर्व
 एव ग्रहाः स्थिऋतास्तथास्मन्म्तेन देवस्य
गमनमेव वर्तमाने न शस्यते | अपरमपि केर्मानुरोधाद्रा
जेच्छैव कालः | तत्रापि न कार्यमेवाहर्निरूपणया | राजा कालस्य कारणम् | यस्यामेव वेलायां चित्तवृतिः सैव वेला
सर्वकार्येषु|' इति विज्ञापिते मौहुर्तिकैः
पुनस्तानब्रवीत् | तातेनैवमादिष्टमिति
व्रवीमि | अन्यदात्ययिकेपु कार्यैपु कार्यपराणां प्रतिक्षणोत्पादिषु
च दिवसनिरूपणेव कादृशी | तत्तथा कथयिप्यत यथा ध एव
गमनं भवेत्' इति । देवः प्रमाणामईत्यभिघाय गतेषु च तेपु
शरीरस्थितिकरणायोदतिष्ठत् । निर्वीर्ततशरीरश्यईतिं च मौहूर्ति
कास्ते पुनः प्रविश्य शनैर्न्यवेदयन् । 'कृतोस्माभिंर्देवादेशः|
सिद्धश्च तनयविरहवईक्लवतयार्यशुकनासस्य । तदतिक्रान्ते श्रम।०
नेनि रात्रावितः प्रस्थातव्यं देवेन |' इत्यावेदिते तैः साधु
कृतमिति मुदितचेतास्तानभिएउत्य दृष्टिविपयवर्तिनीमेव कादम्बरीं
चैशम्पायनं च मन्यमानोऽप्रविष्टायामेव पत्रलेखायां परापतामी
त्यग्रप्रघावितेनावधारयंश्चेतसा चतुःसमुद्रसारनिन्रद्रायुधरयानु
गामिनस्तुरङ्गमशूणेयुनवगणिततुरङ्गगमनखेदानुत्साहिनो राज


१ 'आत्यन्तिकेषु' इति न.