पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/97

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्वयि सकलमेव मे राज्यभारमारोप्य जन्मनिर्वाहलघुना हृदयेन 21 पूर्वराजर्षिगतं पन्थानमनुयास्यामीति । अस्य च मेऽतर्कित एवाय+ मग्रतः प्रतिरोधको वैशम्पायनवृत्तान्तः स्थितः । मन्ये च न सम्पत्तव्यमेवानेन । अन्यथा क वैशम्पायनः । क चैवंविधमस्य स्खमेप्यसम्भावनीयं समाचेष्टितम् । तद्गतेनापि तथा कर्तव्यं वत्सेन यथा न चिरकालमेष मे मनोरथोन्तर्हृदय एव विपरिवर्तते । इत्यभिधाय किंचिदुत्तानितेन मुखेनैव सम्पीडितं हृदयमिव ताम्बू- लमर्पयित्वा व्यसर्जयत् । ( 2100 चन्द्रापीडस्तु तया पितुः संभावनया सुदूरमुन्नमितोप्यवनप्रतरमूर्तिरुपसृत्य पुनः प्रणामेनोन्नमितात्मा निर्ययो । निर्गत्य च 10 शुकनासभवनमयासीत् । तत्र च तनयचिन्तापरीतमुन्मुक्तमिवे-4 न्द्रियैः शून्यशरीरं शुकनासमविरताश्रुपातोपहतमुखीं च मनोरमांक प्रणम्य तादृशाभ्यामेव ताभ्यां संभाव्याशिषा समारोपयद्भयामिव । खदुःखभारमनुगतो निवर्तनाय तयोर्निवर्तिताननो मुहुरा द्वारनिर्गतेर्गत्वाग्रतो ढौकितमपि कृतापसर्पणमप्रकृतहेषारवमनुत्कर्णकोशम-15 - सुख़खनममनस्कमनाविष्कृतगमनोत्साहं दीनमिन्द्रायुधमालोक्यापि पुनर्निवारणाशङ्कया वैशम्पायनावलोकनत्वरया कादम्बरीसमागमौ-20 त्सुक्येन चाकृतपरिलम्बो मनागप्यारुह्य रयेणैव निरगान्नगर्याः। 3. निर्गत्य च सिप्रातटे तत्प्रस्थानमङ्गलावस्थानायोपकल्पितं , कायमानमप्रविश्य बहिरेव गतो युवराज इति जनितकलकलेनात- 20 किंततत्कालगमनसंभ्रान्तेन परिजनेन राजपुत्रलोकेन चेतस्ततो धावतानुगम्यमानो गव्यूतित्रितयमिव गत्वा सुलभपयोयवसे प्रदेश 2X3 निवासमकल्पयत् । उत्ताम्यता हृदयेनाप्रभातायामेव यामिन्यामुत्थाय पुनरवहत् । वहंश्च तस्मादेव वासरादारभ्य, एवमचेतित for एव परापत्य, कृतापक्रान्तेस्त्रपया पृष्ठतोनुगम्य बलाद्दत्तकण्ठग्रहः 25 क परं पलाय्यत इति वैशम्पायनस्य वैलक्ष्यमपनयामि; एवं १ 'अकृतहर्षहेषा' इति न; 'अकृतहेपा०' इति क