पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/217

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भङ्गमकारईकाभिः अभ्यर्च्यमान इव तुरगमुखविक्षेपविष्ठक्ष्तः फेनपल्ल्वकुसुमस्तवकैः अनुग म्यमान इव मत्तगजघटाकुम्भभित्तिसंभवेन धातुधूलिवलयेन आलिङ्गयमान इव चलच्चाभ रकलापविधुतेन पटवासपांसुना प्रत्साह्यमान इव नरपातईशेरवरसहस्रपीरच्युतैः कुसुमके शररजोभिः उत्पातराहुआरईव आईदवसकरमण्डलमकाण्ड एव आपईबन् ? नृपप्रस्थानमङ्गलर्प्रेतिस रवलयमालिकासु गोरोचनाचूर्णायमानः क्रकचकृतचन्दनक्षोदधूसरो रणुएरुत्पपात । अपरिमाणवलसंघट्टसमुपचीयमानश्च शनैःशनैः संहरन्निवविश्वमशेषमकालकालमेघपटल मेदुरो विस्तारमुपगन्तुमारेभे । तेन चक्रमेणोपचयिमानबहलमूआर्तईना दिग्विजयमङ्गलध्वजेन रिपुकुलकमलप्रलृयनीहारेणराजलक्ष्मीविलासपटवासचूणर्णेन आहईतातपत्रपुण्डरीकखैण्डनतु षारेण सैन्यभरपीडईतमहीतलमूर्छान्धकारेण चलद्घलजलदकालकदम्बकुसुमोद्गम५न दिवस मध्यष्छद्राआईआ आवईशन्प्रवईशान् । उन्मुखीभिरिति । उन्मुर्खाआईभः ऊर्ध्वमुखाभिईरवनईपतयो राजानस्तेषां मुकुटाः आईकरीटाआनई तेषां मणय?द्रकान्ताद्यास्तत्र पत्रभङ्गमकरिकास्ताआईभः पीयमान इव आतुरगेति । तुरगाणां वाजिनां मुखान्यानननि तेषां वईक्षेपाः प्रसारणाक्रईयावईशेषास्तेंयो वईष्ठतैर्गलईर्तैईः फेनो मुखकफस्तस्य पल्लवाः परंपरास्त एव कुसुमस्तवकाः पुष्पगुचेछास्तैरभ्यचेर्यमान इव पूज्यमान इव । मत्तेति । मत्ता मदयुक्ता ये गजा हीस्तनस्तेषां घटाः समूहास्तासां कुम्भाः आईआरसः आईपण्डास्त पव आईभत्तयः कुङाआनई तेम्ंयः संभव उत्पीत्तर्यस्यैववईधेन धातुर्गैएंआरईकादईः कुम्भस्थलशाआएभार्थमनुलईप्यते तस्य धूलईवलयेन रजोवलयेनानु गम्यमान इव । चलदिति । चलन्वेल्लन्यश्चामरकलापो वालव्यजनसमूहस्तेन वईधुतेन कीम्पतेन पटवासः पिष्टातस्तस्य गंसुर्धूलिस्तेनालईङ्ग्यमान इवाआई९द्धहृयमाण इव । नरेति । नरपर्तानां राहाआ शे??र१आहस्रमवतं ससहस्रं तस्मात्प?ईच्युतैः स्रस्तैः कुसुमानां पुष्पाणां केसरा??ईआ आकईञ्जल्काआईन तेषां रजांसि परागास्तेंआर्ः प्रोत्राआह्यमान हव प्रोत्साहं प्राप्यमाण इव । उत्पातोऽजयं तादृआआआए राहुः सेंहिकेयस्तद्व?ईवाका?ड एवाप्रस्ताव एव आईदवसकरमण्द्वलं सूर्यावईम्बं आईपवन्ग्ररान् । नृआगेति । नृपाणा राज्ञां प्रस्थानमङ्गलेपु याः प्रतिरारा हरतरडू वाआई?आ तेषां वलयमाआलईका वक्लयश्रेण्यस्तासु गोरोचनाचूर्णायमानो आआआएरोचनं प्र?ईद्धं तत्क्षोदवदाचरमाणः । क्रकचेति । क्रकचं करपत्रकं तेन कृतो यश्न्दनक्षोदो मलयजचूर्ण तद्वद्धूसरः । अन्वयलु प्रागे?आएक्त । अप्गेति । अपीमाणमसंग्?यं यद्वलं रौयं तरय संघाः संमर्दस्तेन रामुपर्नायमानः उपचयं प्रा य माणः । चकारः पुनरथईकः । शनैःशनैर्मन्दंमन्दमशेपं समग्रं ?ईआं संहरनिब तईरोधानं कुर्वान्नईव । अकालेति । अकालेऽप्ररतावे यत्क?ं कृष्णं मेषपटलमभ्रवृन्दं तद्वन्मेदुरः पु??ए आईयस्तारमुपरारणगुआगन्तुं प्रा?मारेभे । प्नारम्भं बकारेत्यर्थः । तेनेति । तेन पूर्वोत्त्क्तेन रेणुना । चकारः पुनरथंः । क्रमेति । क्रमेण पीरपारूआआएपर्चाआआमाना पुआईष्ट प्राष्यमाणा वहला दृढा मूआर्तईर्दंहो यख्य स तेन । ?गिति । आदईशा ककुभां यो वईजय्र आत्मसात्करणं तत्र यन्मङ्गत्ढं त्त्वई??आईवारकदाधईदूर्वाआदई तस्य ःवजेन केतुना । मुआआयमङ्गलेनेत्यर्था ।