पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/223

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्स्थलानि प्रतिष्ठता शनैः शनैश्च स्वेच्छया पीरभ्रमन् , नमथन्नुन्नतान्५ ? उन्नमयन्नवनतान् आश्वासयन्भीतान् रक्षञ्शरणागतान् उन्मूलयन्विटपकान् ? उत्सादयन्काआटकान् अभिषि ञ्चन्स्थानस्थानेपु राजपुत्रान् ? समर्जयन्रत्नानि प्रतीच्छन्नुपायनानि गृह्णन्करान् ? आदिशन्दे श०एयवस्थाम् स्थापयन्स्वत्वईह्नानिर कुर्वन्कीर्तनानि लेखय?शासनानि आर्ं?जयन्नग्रजन्मन ? प्र। णमन्मुनी ५इर् ? पालयन्नाश्रंमान् आजे नानुरागं प्रकाशयब्विक्रमम् अ८ आरोपयन्प्रतापम् ? उपचिन्व न्यशः विस्तारयन्गुणान् प्रख्यापयन्सच्च?रितम् ? अंआ आमृद्रंश्च वेलावनानि वलरेणुभिराधूसरी कृतसकलसाआआररसलिलः पृथिवी विचचार । प्रथमं प्राची५र्ं ? ततस्त्रिशङ्कुतिलकाम् ? ततो वरुण ला०एछनाम् अनन्तरं च सप्तीर्षताराश?त्ठां दिशं जिग्ये । वर्षत्रयो?आ चात्मीकृताशेषद्वीपाञ्तरं सकत्ठमेव चतुरुथ्दधिखातवलयपीरखाप्रमाप्गं बभ्राम महीमण्डलम् । ततः क्रमेणावजितसक लभुवनतलः प्रदक्षिणीकृत्य वसुधां परिभ्रमन् कदाचित्कैलारासमीपचारिआगां हेम१?जकूटनाम्नां ?र्गा?ंएआ कोद्रृआआनई दलयन्रवणुयन् । आनेम्नाआआई गमीराआईण म्रयन्पूणांकुर्वन् । ?_आलाआईन सलप्रदेशाआनई आनईम्न यंरागर्म्भ?तामापादयन् शनईएः शनैर्मंदं मांदं स्वेच्छया स्वात?य्गेण प?ईध्रमन्पर्यटन् । उन्नतानुच्चान्नमय न्नम्रतामापादयन् । लाबनतान्प्रणतानुत्रमयन्नुऋ?आतां प्रापयन् । भीतांस्त्रस्तानावासयन्नाश्वारानां कुर्वन् । शराआआ गतांस्त्राणार्थ प्राप्ताआंरा_आंपालयन्? । आईआग्टपकाआईन्वटानुन्मूलयन्नुमूलनां कुर्हग्न् । कण्टका?ए?ऋआ?नुत्राआदयन्दूरी कुर्बन् स्थानस्थानेष्विति । स्थानाआनई च ?आनाआआई च आयानसाआनाआईन तेपु राजपुत्रान्नृपमुतानीभ आईपञ्चन्नीभषेकं कुर्वन् । रत्राआनई स्वस्वजाताबुत्कृ?ऋवातूआनई समर्जयन् । उपायनाआनई प्रामृताआनई आर्ग्ताणेछंस्वी कुर्वन् । करांदण्?आंआआह्णंग्रहणं कुर्वन् देराव्यवसाआं जनपदमर्यादामाआईदशन्नाज्ञापयन् । स्वत्वई?आआआनई ख स्यागमनानईत्मईत्ताआनई स्थापयन्सःआआपनां कुर्वन् । कीर्तनानई हीर?आणगानाआनई कुर्वन् । शारानाआआई ग्रामपट्टकार्दाआनई लोरूआयंट्टिङृआर्गकारयन्? । लाग्रजन्मनो व्राह्याआआन्पूजयन्नर्चयन् । मुर्नानृपीप्रणमन्नमस्कुर्वन् । उआआथ्भमान्?ह्मचाआर्रप्रा तीएपालयेप्रतईपालनां कुर्वन् । जनानामनुरागो यथा स्यादेवंभूतं त्त्वईक्रमं ?ग्राक्रमं प्रकृआ?आयेप्रकटयनः । प्रतापं क्?आएरादण्डजं तेज उआआरोपयेसःआआपयन् । यशः सर्ब?ईग्गामुकगुपत्वईंवञ्पुष्टीकुर्वन् । गुणाञ्शौर्यार्दान्विस्ता रय०ंप्रथयन् । सबारईतं शोभनं वृत्तं लोकेपु प्रख्याआग्यन्प्रक्वर्टाकुर्वन् वेलावनानई समुद्रतीरोद्भवोपवनान्या मृद्गन्नाभञ्जयन् र्क्तंवई?ईष्टो वलरे?आभिः । रीएया?ई?ढाभरासमन्ताद्धृरारीकृतमीपत्पाण्डुरीकृतं ?कल समयो यः राआगरः समुद्रस्तस्य स?र्ढलं ?गनीयं येन राः । पृआईथवीं वसुंधां त्त्वईचचार वत्राम । आग्थमं क्व जागीमवा?ईत्याशय्गेनाहप्रथममिति । प्रथममादी प्रार्चा प्राआईग्दराम् । तत इति । ततः तद्गमनानन्तर आईत्रशद्रुतृथ्पतिरेव तिलकं यस्या राआ तथा ताम् । दाक्षेणास्मई?र्थः । इदं च पुराणे प्रीआ?म् । ततो वरु?आ प्रचेता ला०एछनं यस्याः सा ताम् । ?गश्वईमामा?आआआईमत्यर्थः । उआनन्तरं चे?ई । तत ?ग्थात्राप्तषांर्णा मर्राआचई प्रमुरबाणां ताग नक्षत्राआईण ताआभईः श?लां क्वर्युरा ?ईशमुदीर्चा जिग्ये । आईजतवाआनईत्यर्थ । वर्षेति । वर्पत्रये