पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली सामान्यं निम्पयति ।। सामान्यमिति ॥ तलक्षणं तु नित्यत्वे सत्यनेकसमवेत्तत्वम। अनेकसमवेतत्वं संयोगादीनामप्यतीत्यत उक्तं नित्यत्वे सतीति । नित्यत्वे सति समवेतत्वं गगनपरिमाणादीनामप्यतीत्यत उक्तमनेकेति । नित्यत्वे सत्यनेक्रवृत्तित्वमत्यन्ताभावम्या- प्रभा. - ननु लक्षणात्मकसाधारणधर्मज्ञानं विना विभागोऽनुपपन्न इनि आशङ्का मूलस्थ सामान्यपंदन सूचि. तलक्षणप्रदर्शनेन परिहगति । तल्लक्षणं स्विति ॥ अत्र न एकत्वम ने कत्वमिति व्युत्पच्या अनेकशब्देन ए. कन्वान्यसंख्या लब्धा । अनेकन्वावशिष्टमने कन्वामति । अनेक समवनशब्देन एकत्वान्यसं यावत्समवेत- त्वं लभ्यते इत्यभिप्रायेण नियत्वविशेषगप्रयोजन नाह । संयोगादीनामिति ॥ तथाच संयोगविभा- मजूपा. ननु विशेषधर्मप्रकारक ज्ञानानुकूलच्यापार रूपविभागम्य विशेषधर्मप्रकारकजिज्ञासायां सन्यामेव नार्थकत विशेषधमजिज्ञासा न मामान्यधर्मज्ञाने सत्यव भवानि तम्य महामावान सामान्यं द्विविधामित्यादिविभागो- अनुपपन्न इत्यत आह । मुक्तावळयां तलुक्षणन्विान !! नच व्याख्याने लक्षणाभिधानमात्रेण कथं मूलम्थविभागप्रयोजकांवशेषधर्मजिज्ञानाधिनिर्मित वाच्यम् । द्रव्यं गुण इत्यायुशवाक्यघटक सामान्यप देनैव तदुपस्थिति मन्याभिनयान । अत एव द्रव्यशकमगां लक्षणान्तमाणि नाभिहितानि उद्देशवाक्यघट. कदव्यारंटपदोपस्थापितद्रव्यवादीनामेव नलक्षणन्यात । तेषां चाग्वद्धन या न निरुत्यक्षात जातिरूपत्वं व्यव. म्यापिनं इहतु सामान्यत्वम्य ज्ञानरूपवाभावान् निशक्तिः कृता । अवन क्षिन्यतनइत्यादिनत्तद्विभागवाक्य. घटकद्रव्यादिपदग्व ग मान्यलक्षगलाभं केचन मन्यन्त तनु न समाचीनत या वयं प्रतीमः । सामान्यध- मज्ञान नि विशपधमाजज्ञामान्थापनाविभागवाक्यपट कद्रव्यादिपदस्सामान्यधमनतिपादनम्य विरुद्धत्वा- न । अथैनं द्रव्यगुणइत्यादेशवायव्याख्यानायगर एवं व्यन्वादानां जातिवं मामान्यत्वादिस्वरूपं च वक्तव्यं स्यान्न नु तनद्विभागाचमर इति चन्न नदिभागदयायां तत्तविभागप्रयोजकज्ञानविषयगामान्यधर्म- स्त्र पप्रतिपादनेऽपि बाधकविरहान दमानि च लक्षणानि व्यावहारिकाण्य व ननु व्यावतकानि व्यावहारि. कन्वं व्यवहारजनक ज्ञानविपयन्वं व्यावत केलं च इतरभदानुमिति जनकज्ञानविषयत्वं नदुक्तं व्यावृत्तिर्व्यवहा- दिनकर्गयम तलक्षणं चिति । लक्षणप्रयोजनं वितरभेदस्य व्यवहारस्य वा सिद्धिः । सामान्यमितरेभ्यो द्रव्यादि- भ्यो भियते मामान्यमिति व्यवहारविषयो वा नित्यत्वं मन्यनकसमवेतत्वात् यन्नव तवं यथा दव्यामिति । एवं लक्षणान्तरेऽप्यूह्यम् । अनेकत्वमेकभिन्नन्त्रम् । जलपरमाणुरूपादावनिव्यातिवाणायोक्तो विश- यभागः । समवेतत्वघटकसमवायफल माह । नित्यत्वे सत्यनकवृत्तित्वमिति । नवं नित्यमयोगेऽति- व्याप्तिरिति वाच्यम् तस्य निरम्न वात् । कुता निराम् इति चेन्न ! द्रव्यनिष्टकारणतानिरूपिनमयोगनिष्टका- यतावच्छेदककोटी जन्यत्वनिवेशे गौरवान् । नित्यसंयोगाङ्गीकर्तृनये संयोगत्वस्य नित्य वृत्तित्वेन कार्यता- रामरुद्रीयम्, अन्वयदृष्टान्ताभावादाह । यन्नवमिति ॥ एकभिन्नत्वमिनि ॥ न च यत्किचिदेकत्वावच्छिन्नभेद- वत्समवेते रूपादौ जातिलक्षणातिव्याप्तिरित वाच्यम् । एकभिवत्वपदेन एकत्वावच्छिन्नप्रतियोगिताकभे- दस्यैवोक्तत्वात् । न चैवमप्रसिद्धिः ग्रन्थकारण उभयं नकमिति प्रतीत्यङ्गीकारेण उभयत्वावच्छिन्न एव तत्प्र- सिद्धेः। न चैवमपि जलपरमाणावपि उभयत्वावच्छेदेन तादृशभेदसत्त्वात् तत्समवेतरूपे अनिव्याप्तितादव- स्थ्यमिति वाच्यम् । भेदो यदवच्छेदेन वर्तते तदवच्छेदन वृत्तित्वस्यैव समवेतत्वपदेन विवक्षणीयत्वाना- तिव्याप्तिः । वस्तुतस्तु स्वप्रतियोगिसमवेतत्वस्त्राधिकरण समवेतत्वांभयसम्बन्धेन भेदविशिष्टत्वस्यैव अनेकस. मवेतत्वान्न काप्यनुपपत्तिः । एतेन तादृशभेदानुयोगितावच्छेदकद्वित्वाद्यवच्छिनजातिवृत्तित्वमप्रामाणिक जा. 1 -- --