पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगुरुचरणारविन्दाभ्यां नमः। कारिकावली। मुक्तावली प्रभा-मञ्जूपा-दिनकरीय-रामद्रीयसमन्विता । नूननजलधररुचये गोपवधूटीदुकूल चोराय । तस्मै कृष्णाय नमः संसारमहीरुहस्य वीजाय ॥ १ ॥ चूडामणीकृतविधुर्वलयाकृतवामुकिः । भवो भवतु भव्याय लीलाताण्डवपण्डितः ॥ १ ॥ प्रभा. कामाक्षी पदपायोजे जप्त्वा मुक्तावळी प्रमा। श्रीरायनरसिहाग्यपण्डितेन चिकीर्यते ॥ तत्र प्रारिसितग्रन्थसमाप्निविरोधिविन्नव्यूहविश्वसनविचक्षणां परमेश्वरप्रार्थनां आदी निवः नाति– चूडामणीकृतेति ॥ अचूडामणि: चूडामणिः संपद्यमानः कृतः चूडामणीकृतः, चूडामणीकृतः विधुः येन रा तथैत्यर्थः । एवं वलयाकृतेत्यत्रापि विग्रदो ज्ञेयः । ननु अशिरोभूषणस्य विधोः परमेशरशिरोभूएणत्ववर्णने मजपा. प्रणम्य दक्षिणामूर्तिमाणगुणलक्षणम् । मुक्तावळीस्थवाक्यार्थनिरुक्तिः क्रियते मया ॥१॥ मुक्तावळीमनेकपानटीकादुरुक्तिधूलिमलान् । गोपायतादियं मे तार्किक गिद्धान्तरत्नमऋषा ॥ २ ॥ अनिदम्पूर्वगृहांनैर्घटितां पट्टाभिरामकृतिनेमाम् । मञ्जूषां युक्तिमणिभिगदत्ता कोऽपि गोपिका जारः ॥३॥ भाषापरिच्छेदव्याख्यानमारभमाणी विश्वनाथपञ्चाननः स्वेटदेवतां प्रार्थयते-चूडामणीकृतेति ॥ दिनकरीयम् । लक्ष्मीपादयुगं प्रणम्य पितरं श्रीबालकृष्णाभिध भारद्वाजकुलाम्बुधौ विधुमिव श्रीगौरवास्याम्बुजात् । ज्ञात्वाऽशेयमतं मितेन वचसा सिद्धान्तमुक्तावली- गूढार्थीस्तनुते यथामनि महादेवः परेषां मुदे ॥ १ ॥ रामरुद्रीयम् । तातस्य तकसरसीमहकाननेषु रामेश्वरस्य तरणेश्चरणे प्रणम्य । श्रीरामरुद्र मुकृती कृतिनां हिताय लीलावशास्किमपि कौतुकमातनोति ॥ जाने कदाचिदपि नैव शिवस्वरूपात्तातात्पुनः परमदैवतमन्यदत्र । तस्मादिमां कृतिमिहाघतरङ्गिीत्वात्पाद्याय तच्चरणयोः परिकल्पयामि ॥ तरङ्गिणीयं सफलोक्तिवाचा मुदे बुधानां तरसा विदे च । भूयात्सदालं निखिलाण्डभाण्डकीर्तिप्रभाजातविभूषितानाम् ॥ सिद्धान्तमुक्तावलीव्याख्या चिर्का महादेवः प्रारिप्सितग्रन्थविघ्नविधाताय कृतं तातनमस्काररूपं मङ्गलं शिष्यशिक्षार्थमादौ निबध्नाति--लक्ष्मीति ॥ गूढार्थास्तनुते ॥ विस्तारयात्यर्थः । अर्थस्य विस्तारो