पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली - प्यस्ति । अतो वृत्तित्वसामान्य विहाय समवेतत्वमुक्तम् । एकव्यक्तिमात्रवृत्तिस्तु न जातिः । प्रभा. नच कालिकसंबन्धन घटत्वादिद्भिन्नत्वरूपनित्यत्वस्य निवज्ञानात दोष इति वाच्यं महाकालन्य नि. रुक्तभिन्नत्वाभावेन नित्यत्वानुपपत्तः जन्यमात्रस्य कालंपाधितानगी नवीनते त्रित्वादेरपि कालिक संबन्धेन घटत्वादिमद्भिन्नत्वरूपनित्यत्वसम्बन तत्रातिव्याप्त्यापतः कालिक संबन्धन घटव्यवभिन्न व पटत्वव. भिन्नत्वादिरूपनित्यत्वान्यादाय विनिगमनाविरनिनिलवानां लक्षणं निवशनीयतया गौरवापत्तदन्छ किन्तु द्रव्यत्वावच्छिन्नप्रतियोगिताकभेद्गुणत्वावा छन्न प्रतियोगिताकमदेतदुभयवस्वरूपं द्रव्य गुणान्यतर त्या- वेच्छिमानित के दीने सत्वर वा नियत्व सामान्यलक्षणधटकामात नोक्तदाः । अनेक समयतत्व- मिलवाने के समवेतामति सतमा तत्सुझाबको पूर्व पदस्थ लगाया आवश्यकत्येन गौरवमिति समवे. तत्वे त्रित्ववनिरूपकत्वनियशापेक्षया नित्या १५२६ लाधवानांत यदि विसाव्यत तदानक समय तत्व मिल- त समतस्य भावः समवेतत्व अनेक व तत समय त्वं पति कर्मचार यसमासाश्रयन पूर्वपदम्य लक्षणाय अप्रसक्तया समवेतत्व एवं नित्ववान के वाया । यी पाराका जमियतायाः वस संवन्धर पत्वपक्षी घटत्वादिरूपाणां एकत्लन सनवायसंवन्यासनावंतालचाटनालासमअन्तानात विमान्यत तदा तत्प अधिकरणताया पि स्वरूपसंबन्ध विनायकरानाबमानसमवायसवधावार छनवियतारूपं स्वनिरूपितत्वविशिष्टसमवायसंवन्धावान छत्रत्व संबन्चना परतावावरायल नव वा स्वाधयनि- रूपितसमवेतस्विसंबन्धनाने कत्वविशियाययं अनमयतलक्षणे मिश्य उक्तदायी वारणायत न कोऽपि दोष इति दिक । नान्य लक्षण १.३५।वह जातावच्यातमननपरतवामापात् इत्या - कायां तस्बालश्यत्वप्रतिपादन परिहरति । एकव्यक्तीति ॥ जनकनयिमनवा इत्यर्थः । तथा चाका- मम्जूपा. कप्रमाणपदस्थाप्यतावच्छेदकधमानच्छिने चावताना प्रभाकर प्रागनि अन्योरिथखा प्रमाणपदवाच्यत्वावांछने लक्षणानियान असतारात वाच्यं ६ बायाभूतप्रमाणादिपदानामा प्रमाणपदवाच्यत्वावच्छिनोपस्थापकताया एवं स्वादिति का वन मन्नत । तमतम गुणा इत्यादेश वाक्ये द्रव्यादिपदानि तत्तत्पदवाच्यत्यावा छनपर।५दिपदबाच्यत्वर पसामान्यधर्मशानात् तित्यप्तेज इत्यादिविभागसंगतिः । मुक्तावळया दितिः पृथियात्यादिविवरणां तु तत्तत्पदनाच्यव्याकप्रद र्शनपर व्यत्वादीनां जातिवव्यवस्थापन सामान्यत्वादि चर्म च न सामान्यधर्मशानाय पितु द्रव्य पदवाच्या पायवच्छिन्नस्य व्यावर्तकधर्मज्ञापनाति वायम् न तन्न व्यादि ५६ वाच्यत्वस्य व पदार्थ त्वावच्छिन्न विभाजकता स्यान्न तु द्रव्यत्वायत्तदन्छिनावश्यक दिमागवावजन्यशाब्दयोचकारतावच्छेद, कत्वस्यैव तदवच्छिन्नविभाजकत्वंपदार्थत्वादिति वाच्यं इयत्वान्, तदवच्छिन।देश्य कविमागवाक्यजन्य शाब्दबोधप्रकारतावच्छेदकाभूतवाच्यतावच्छेदकत्वस्वयं तदवांच्छनावमा जकत्वपदार्थ वसंभवाच । महादे दिनकरीयम्. तत्वाभावादित्याशयालक्ष्यत्वनोत्तरमाह । एकव्यक्तिमा यति । व्यो मदरस्य वाधकस्य सत्त्वादिति रामरूद्रीयम्. भागसम्भवात् न च संयोगानन्तरमेव विभागप्रतीतः तादशपरमायोः कदापि विभागाप्रतीतः कथं नित्यविभागाभ्युपगमसंभव इति वाच्यम् तथासति क्रियानन्तरमेव संयोगप्रतीतः नित्येयु संयोगवतीत्य- संभवात् नित्यसंयोगाभ्युपगमोऽपि न संभवतीति तुल्यनिति भावः । न च नित्यविभागाही कारे संयो गनाशको गुण इति विभागलक्षगस्य तत्राच्यातिरिति वाच्यम् निलविभागानगी कारेणैव तल्लक्षण प्रणयनात् इदानीं तु विभागत्व जातेरेव तल्लक्षणत्वसंभवादिति ध्येयम् । व्यक्तरभेदेति । व्यफेराश्रयस्य । निठा- -