पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली सङ्गहः ।। इति ।। परत्वमधिकदेशवृत्तित्वमपरत्वमल्प देशवृत्तित्वं सकलजात्यपेक्षया सत्ताया प्रभा. जातिबाधकसंग्रह इति ॥ जातिबाधकानां जातिजातित्वान्यतरप्रकार कज्ञानप्रतिबन्धकज्ञानविषयाणा मजूपा. भावात् । नकदेश तव्यासज्यवृत्तिधर्मावछिन्नानुयोगिताकभेदप्रतियोगितावच्छेदकत्वं नास्तीति वाच्यं तादशनियमानाकारात् । अतएव वक्ष्यति प्रत्येकमेकत्व सत्त्वेऽपि पृथिवीजलयोन गन्ध इतिवदुभयं नकमि- त्यस्य सर्वजनसिद्धत्वादिति ग्रन्थकृत नच तथापि एकत्वावच्छिन्न प्रतियोगिताकभेदाधिकरणोभयानतिरिक्तप्र- त्येकजलपरमाणु तिरूपादादातव्याप्तिवारेति वाच्यं एकत्वावच्छिन्न प्रतियोगिताकभेदावच्छेदकयाकिंचिद्ध- मांधिकरणयावयाशिवृत्तित्वस्य तादृशयात्किंचिद्धर्मव्यापकत्वस्य वा विवक्षितत्वात् । तादृशभेदावच्छेदकश्ची- भयत्वादिः तत्र जगतएव तादृशमंदावच्छेदकधर्माधिकरणतया तादशयावयक्तिवृत्तित्वस्य तादभिदावच्छे- दकधर्मत्वावनिनिरूपित व्यापकत्वस्य चासंभववारणाय यत्किञ्चित्त्वनिवेशः । एकत्वं च संख्यारूपमेव त दवच्छिन्नमंदावच्छेदकत्वस्य रूपादिप्रत्यकमात्रत्तिनद्वयक्तिवादी सत्त्वेऽपि तदधिकरण समवेतत्वस्य जातविक सत्वन दीपा भावादिति । यदि पैकदेश त्तव्यासज्यवत्तियविच्छिन्नानुयोगिताकभेदप्रतियोगिता- वच्छेदकत्वं नान्युपे यते तदेकामिनत्वमित्यस्य स्वसमानाविकरणयस्किविदेकत्वावच्छिन्न प्रतियोगिताकभेदव- पनित्यर्थः । सनमिव्याहतपदार्थसम्बन्धिनिष्ठयत्किंचिदकत्वावछिनप्रतियोगिताकभेदवद्बोधकताया अने- कपदस्थानीकारान् । यथा अनेकपिता चैत्र इत्युक्ते स्वत्तिपितृतानिरूपकव्यक्तिनिष्टेकत्वावच्छिन्न प्रतियोगिता- कमेदवनिरूपितास्तत्वाश्रयवेव इति बोधः । चैत्रस्य पुत्रा अनेक इत्यत्रापि चित्रपुत्राः चैत्रपुत्रनिष्ठयारकाच- देकत्वावच्छिन्न प्रतियोगिताकमेदवन्त इत्यर्थः । तथाच स्वसमानाधिकरणयक्किाचर्दकत्वावच्छिन्न प्रतियोगि- ताकदवत्समवेतत्वं पर्यवसन्नम् । स्वं लक्ष्यत्वेनाभिमतम् । एकत्वं चात्र न संख्यारू रूपत्वादावव्याते: किंतु तत्तद्वयक्तित्वादि तस्य च न तत्तद्यक्तित्वन अनेकपदार्थ प्रवेशः तत्तद्यक्ति वस्यानुगतस्यामावात् किंतु स्वसमानाधिकरणाव्यासज्यवृत्तिधमत्वन अव्यासज्य वृत्तित्वनिवेशान द्वित्वावच्छिन्नभेदमादाय जलपरमाशुरू- पतिव्यातिः । एवंच स्थापिकरणवृत्तियाकिचिदव्यासज्यवृत्तिधर्मावच्छिन्न प्रतियोगिताकभेदबत्तित्वमिति । अथवा एकत्वावाच्छन्नप्रातयागिताका यावन्तो मदाः यथासंभवं तावदाश्रयसमवेतत्वमर्थः । जलपरमाणुरूपं तु न तादृशं तादृशयावद्दान्तर्गततत्परमाणुव्या निकत्वावच्छिन्न प्रतियोगिताकमैदाश्रयसमवेतत्वाभावात् । ऍतादृशायलाभस्तु द्रव्यादयः पञ्च भावा इति लोकव्याख्यानावसरे स्फुट भविष्यति अनेकसमवेतत्वप- दस्याक्षरलभ्य एवायमर्थः स्वप्रतियोगिवृत्तित्वस्वसामानाधिकरण्यामयसंबन्धेन भेदपिशिष्टत्वं स्ववत्तित्वस्व- भिन्नवृत्तित्वोमयसम्बन्धेन याकचिद्विशिष्टरवं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसंवन्धन किंचि. विशिष्टत्वमित्यादयोऽयो पेवादीका एवेति बोध्यम् । दिनकरस्तु अनेकायिता गुणा इति मूलव्याख्यानावसरे गुणानिरूपणे एकत्वभिन्न संख्याविशिष्टवाचकत्वं अनेकपदस्थति व्याचख्यौ । तद्रीत्या यद्यपि प्रकृतलक्षणं परिष्कर्तुं शक्यते तथाप्ये कवभिन्नसंख्याविशिष्टवाचकत्वमनेकपदस्येत्येतदेवास्माकमरुन्तुदम् । अनेकपदं हि दिनकरयिम्. सामान्यत्वे सति विशेषान्यत्वे च सति समवेतत्वस्य जातिलक्षणत्वादित्यत: सम्मतिमाह । तथाचोक्तमि- रामरुद्रीयम्. तिवत् गगनत्वं जातिरिति प्रतीतिरेव तस्य जातिवसाधिका भविष्यतीति भावः । ननु गगनत्वादेजी- तित्वे तत्राव्याप्त्यापत्त्या पूर्वोक्तलक्षणस्य जातिलक्षणत्वासंभव इत्यतो लक्षणान्तरमाह । निस्सामान्यत्वे सतीति ॥ रूपादावातव्याप्तिवारणाय प्रथमसत्यन्तम् । विशेषेऽतिव्याप्तिवारणाय द्वितीयसत्यन्तम् रूपध्वंसा- दावतिव्याप्तिवारणाय विरोध्यदळमिति बोध्यम् । सम्मतिमाहेति ॥ व्यक्तरभदस्य जातिबाधकत्वे प्राचामित्या