पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली 1 प्रभा. प्रतिवन्धकत्वाञ्च तद्विप यनुल्यव्यक्तिकत्वस्य निरुतजानिबाधकत्वमुपपद्यत इति । सकरच परस्परात्यन्ता- भान समानाधिकरणयोधर्मयोरेकन समावेशः । अन्न परस्परात्यन्ताभाव समानाधिकरणयोरित्यनेन स्वाभाव- वत्तिवाभिन्नधर्माभाववहात्तित्वं बम्य एकत्र समावेश इत्यनेन सामानाधिकरण्यं च लभ्यते । तस्य पृथङ्- निवेश गौरव भू स्वभाववहात्तिन्वयमानाधिकरणधर्माभाववत्तित्व स्वनिष्टसकर इनि फलितम् । एतादृश साय भूतत्वमून्वयोरुभयोजातिववाधकामिनि प्राचां मतम । अन्यतरस्य जानियबाधकमिनि निगलितप्राची- नमतम् । अत्र भूनत्वं विहाय मनास वर्तमानं मूतन्वं सूर्तन्वं विहाय गगने वर्तमानं भूनन्तं तयो- रुभयोः पृथिव्यादिचनुष्ये समावेश इति लक्षण समन्वयः । अत्र भूतन्वं न शब्दम्पान्य तरवत्त्वं उत्पत्तिकालीन- घटे सृष्टिनाकालावच्छेदनाकाशे चाभावान् । नापि नादृशान्यनगराधिकरणत्वमुत्पन्नविनष्टाझीकर्तृमते तादृशघटे निम्तभूतत्वाभावात् । किन्तु गमवान शब्दस्पर्शान्यतर संबन्धिन्वं समवायटिनसामानाधिकरण्यमंबन्धेन शब्दम्पशान्यत संबन्धित्वं एतदन्यवरत्वं पृथिव्यादिगगनान्तान्यतमत्व वा भूतत्वम् । एवं मूर्तत्वस्या य- तिरिक्त जातित्वानजीकलमने क्रियाबवण्यमूनवम्बीकारे उक्तदोषापत्त्या पृथिव्यादिचतुय्यमन एतदन्यतम स्वरूपं पृथिवीलादि जातिचनुय्यमनम्न्व जात्येनदन्यतगचावच्छिन्नवत्वरूपं वा वक्तव्यं मूर्नत्यम् । खाभाव. वदत्तिवरूपविशपणानुपादाने स्वशन पृथिवीत्यमादाय पृथिवीत्वसमानाधिकरणबटवाभाववत्तित्वात् पृ. थिवीत्वस्य घटत्वादिना साध्यापसः ताटशविशेषणदाने तु घटत्वस्य पृथिवीत्वाभाववदवृत्तित्वात् न तेन मजूपा. तर्कः । तेन च घटचे स्वसनियत जातिकबाभावे सिद्ध जातित्वावच्छेदेम तत्समानियतत्याभा- थपर्यवसानान तन्ममनिगलवावच्छेदन जानित्वाभावपर्यवसानाष्टसिद्धिः यद्वा कम्युग्रीधादि- मत्स्य प्रत्येकविधान्तयं यदि प्रांगेय निश्चिनं तदा व्यक्त्यभेद एवं जातित्वबाधकः यदा तु न ज्ञातं नदा मुख्यत्वनिनि यदा त्वाधयतावच्छेदभेदेनैव आधयताभेदः न वाधेयभेदादित्युच्यते तदा कामशानाबानिरूपितसमवायसंबन्धावच्छिन्नायकवति नानुपपत्तिः । कित्वाधेयभेदादाधेयताभेदः सिद्धान्त सिद्ध इति वीयम्। अत्र कल्प व्याप्य व्यापकत्वं च सर्वाधारताप्रयो प्रकभिन्न संवन्धेन समवायस्वरू- पान्यतरसंवन्धेन वा बोध्यम्। केचित्तु तुल्यत्वं जाल्यो द वाधक यथा युग्यसमवाधिकारणतावच्छेदकतया सि- दानालपेक्षया दुःखसमयायिकार शतावच्छेदकतया सिद्धजातेभ द तथाच तुल्यत्वं जातिसमनियत जातित्वमि- स्याहुः । संकरच स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्यस्वसमानाधिकरणात्यन्ताभाव प्रतियोगित्वैतस्लि तयसंवन्धन जातिविशिष्टत्वं तज्ज्ञानस्य च तदभावव्याप्यवत्ताज्ञानमुद्रया जातित्वप्रहप्रतिबन्धक त्वं तस्य च जातिवाभावव्याप्यत्वे ब्रह्मक्षत्रादीनामकतरवा जेनापरक्षेत्रे पुत्पादितस्य शरीरस्य ब्रह्मवश्वत्रियत्वाद्यात्म- कजातिनिरासनपरस्मृतिपुराणान्येच प्रमाणम् । अन्यथा तप्र जातिद्वयस्वीकारसंभव तद्विरुद्धमूतत्वादि. जात्यन्तरवैफल्यान् । एतय काचद्विनिगमनाविरहाइयोजातित्व वाधकं यथा भूतत्वमूर्तत्वयोः काचिदन्यत- रस्य प्रबलप्रमाणेन जातित्वे निर्णाते इतरस्यैव जानित्वं वाध्यते यथा गन्धसमवायिकारणतावच्छेदकत या प्रत्यक्षप्रमाणेन च पृथिवीत्वस्य जातित्वे निति तेन सह सङ्कदिन्द्रियत्वं न जातिरिति अत्र च दयघ- टकवृत्तित्वयोः तृतीय दळघटकप्रतियोगित्वेऽपि च संबन्धविशेषावच्छि नत्वानिवेशे पटे कालिकसंबन्धेन वर्त- मानस्य घटत्वस्य पटत्वेन पृथिवीवाभावाधिकरणे कालिकरांबन्धेन वर्तमानस्य घटत्वादेः पधिवात्वेन घटनि- लाभावीयसंवन्धान्तरावच्छिन्न प्रतियोगिताश्रयस्य पथिवीत्वादर्घटत्वेन च सङ्करो दुर्वारः । वृत्तित्वयोस्समवा- यसंवन्धावच्छिनत्यनिवेशे ज्ञानकारणमनस्संयोगाश्रयत्वरूपन्द्रियत्वे तस्य बाधः। स्वरूपसंबन्धावच्छिन्न- स्वनिवेशे इन्द्रियत्वस्य जातित्ववादिनं प्रति साङ्कयोद्भावनानुपपत्तिरिति चेदत्र केचित् स्वाधिकरणा- समवेतं यत्समवेतं ताद्भिन्नत्वं स्वसमानाधिकरणत्वं तचन्द्रियत्वस्य जातित्वे तदभावे च तलाक्षतम् एवं स्वाभावसामानाधिकरण्यमपि स्वाभावाधिकरणासमंवतं यत्समवेतं तद्भिन्नत्वं एवं तृतीयदळं तु स्वसमानाधिकरणाभावीयसमवायसंवन्धावच्छिमप्रतियोगिताश्रयत्वमेवेत्याहुः । तदपरे न क्षमन्ते । एवं सति ।