पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिदावली परभिन्ना तु या जातिः संवापरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयांच्यते ॥ ९ ॥ व्यापकत्वात्परापि स्याद्वयाप्यत्वादपरापि च । अधिकदेशवृत्तित्वात्परत्वं तदपेक्षया चान्यासां जातीनामपरत्वम् । पृथिवीत्वाद्यपेक्षया द्रव्यत्व- स्याधिकदेशवृत्तित्वाद्वयापकत्वात्परत्वं सत्तापक्षयाल्पदेशवृत्तित्वाद्वयाप्यत्वादपरत्वम् ।। ८-९ ।। बाधकत्वे असंबन्धपदस्य नानार्थकत्वापत्तति तदुपेक्षितमिति हृदयम् ॥ मुक्तावल्यां सकलजात्य- पेक्षयाधिकदे शवृत्तित्वादिति । अत्र स कर जालपेक्षयाऽधिक देशवृत्तित्वं र स्वभिन्नसकलजातिघट- कप्रत्ये कसमानाधिकरणाभावी यवैशिष्ट्यव्यासज्यस्तिधमानच्छिन्न समवायसंबन्धावच्छिन्न प्रतियोगिताध्यक्त- यो यावत्यः तत्तयचित्विावच्छिन्नप्रतियोगिताकाभावकूटवत्वम् । सत्तायाः सत्तापक्ष याऽधिकदेशवृत्तित्वव्य. वहारवारणाय स्वभिन्नत्वं सकल जातिविशेषणं सत्ताया अपि विशिष्टाभावादिप्रतियोगित्वेन संबन्धान्त. मजूपा. तत्त्वानहीकारात् ध्वंसप्रागभावयोस्तू पाविना शशालिवादेव जाति याप्रसक्तिः तत्र च बसस्य समवतत्वा. ङ्गाकारे तु कपालसमवेतकार्यनाशं प्रनि कपालनाशस्य हेतुतया कपालनाश सक्ति कपालसमवेतरूपादेरिव मदध्वंसस्यापि नाशापत्त्या विनष्टफ्टस्य पुनमन्म जनप्रसशः कार्यतावच्छेदककोटी भावत्वनिवेशे च गारवं प्रागभावे स्वभावत्वहेतुना असमवेतत्वं साधनाय मेवं ननर हेतुना समवायित्वाभावोऽपि ध्वंसप्रागभा. वयोस्साधनीयः युक्त्यन्तरंतु मृग्यम् । ननुसामान्यं द्विविभिल्लादिमूलाक्तविभागोऽनुपपन्नः परापरतया निरू. पयिष्यमाणद्रव्यत्वाद्यसंप्रहान् परत्वेनापरत्वेन परापरत्वेन च विभजनीयतया न्यूनवाया दुरित्वात् नचा. परं द्विविध केवलापरं परापरं चेति परापरम्यापरत्वरूपविभाजकधमाकान्तत्वा न न्यूनतति वाच्यम् । परभिन्नातु या जातिस्सवापरतयोच्यन इत्युक्तस्य परभिन्नत्वरूपस्यापरत्वस्य घटत्वाद्यपक्षया परभूतेषु द्र- व्यत्वादिषु असंभवादिति चेन्न परमिन्ना तु या जातिरित्यस्य केवलापरत्वनिवंचनपरत्वान् तथाहि द- ध्यादित्रिकवृत्तिरित्यादिना परजातिमुक्त्वा द्विविधामपर जाति कमेणाचष्टे । परभिन्नत्यादिना ॥ संवत्सेवकारो भिन्नकमः अपरत यवेत्यर्थः । एक्कारेण परत्वव्युदासान कंवलत्व लाभः तथाच या जातियत्किंचि. दयेक्षयापि 'परा न भवति सा केवलापरेत्यर्थः साच घटत्वादिरूपा अतराव बहुपु पुस्तकेषु सेवापर- तयोच्यत इत्यत उपरिष्टाहव्यत्वादीत्यतच प्राक घटत्वादि कजातिस्तु तनापरत योच्यत इत्यपि पाठः । तत्रवापरत येत्यस्य अपर तयैवत्यर्थः यस्यां त्वपर जाती परत्वमपि सा परापरत्याह ॥ द्र- ब्यत्वादीति ॥ तथाच सर्वजातिव्यापकत्वं परत्वं जातिव्याप्यत्वमपरत्वं तत्रच जात्यव्यापकत्वे सति जातिव्याप्यत्वं केवलापरत्वं जातिव्याप्यत्वे सति जातिव्यापकत्वं परापरत्वं तदेतदभिप्रेत्येवोक्तम् ॥ मुक्ता. वळ्यां सकलजात्यपेक्षया सत्तायाः परत्वं तदपेक्षयाऽन्यासां जातीनामपरत्वमिति ॥ दिनकरीयम् तदपेक्षया चेति ॥ सत्तापेक्षया चेत्यर्थः । सत्ताजातिश्च द्रव्यं सत् गुणस्सन्नित्याद्यनुगतप्र. सीत्यैव सिध्यति । अत्र नव्याः सन्निति प्रातिविषयो भावत्वमेव अत एव सामान्यादि वपि सदिति व्यवहारः न स्वतिरिक्ता द्रव्यादित्रिकवतिनी सत्तारख्या जातिरिति तेन परमपरं द्विविधं सामान्य परं सत्तेति पैशेषिकविभागो नियुक्तिकत्वादनादेय इत्याहुः । तन्न सत् । ध्वंसकारणतावच्छेदकतया सत्ताजा- रामरुद्रीयम्, भावत्वमेवेति ॥ नचैवमिह भूतले घटाभावः सन्निति प्रतीत्लनुपपत्तिः घटाभावे भावत्वविरहादिति वाच्यं तदनुरोधेनापि कालसम्बन्धस्यैव सत्त्वरूपत्वौचित्यात , तावतापि सत्ताजातेरसिद्धरिति भावः ॥ सत्ताजा. तिसिद्धेरिति ॥ ननु प्रतियोगितया ध्वम प्रति समवायेन सतः कारणत्वे गगनादीनां तदापत्तिरित्याश-