पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा. स्वभिन्नसकल जातिघटकप्रत्येकावच्छिन्न प्रतियोगिताकान्योन्याभाववान्निरूपितवृत्तिताकूटवत्त्वमेव स्वभिन्नसकल- जात्यपेक्षयाऽधिकदेशवत्तित्वमिति नोक्तदोषाधकाश इति व्याचक्रुः ॥ तदपेक्षयाऽन्यासां जातीनामिति॥ अत्र सत्तापेक्षया सकल जातिनिष्ठाल्पदेशत्तित्वं तन्निरूपितव्याप्यत्वमेव । तच्च सत्ताभिन्नत्वे सति सत्ता- बदन्यनिरूपिततित्वाभाववत्त्वं न भवति सत्तावदन्यध्वंसनिरूपितवृत्तित्वमादाय व्याप्यत्वानुपपत्तेः सम. वायसवन्धावच्छिन्नवृत्तिवानिवेशे अप्रसिद्धयापत्तेः सर्वाधारताप्रयोजकसंबन्धभिन्नसंबन्धावच्छिन्नवृत्तित्वनि- वेशे गगनादेः सत्ताव्याप्यत्वापत्तथ । किन्तु सत्ताभिन्नत्वे सति सत्तावदन्यनिष्ठाधिकरणत्वानिरूप- झासमवायसंबन्धात्रच्छिन्नग्धेय तावत्त्वरूपं सकलजातिनिष्ठं सत्तानिरूपितव्याप्यत्वमिति न कश्चिदोष इत्याहुः ग्रामः । अस्मद्गुरुचरणास्तु सन्तासमानाधिकरणभेदप्रतियोगितानिरूपितसमवायसंबन्धावच्छिन्नव्यासज्यवृत्ति- धर्मानवाच्छ नावच्छेदकत्वमेव ग्यभिन्नसकल जातिनिष्टं व्याप्यत्वं इदमेवच सकल जातीनां अपरत्वव्यवहारनि. यामकम् । सत्ताधिकरणगगनादौ कालिकरांबन्धन सत्तावद्भेदमादाय सत्ताघटत्वोभयचद्भेदमादाय सत्तायां स. स्तानिकापितव्याप्यन्दापतिवारणायावच्छेदकतायां समवायसंबन्धावच्छिन्नत्वं व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं च निवेशितम् । अनयव दिशा द्रव्यत्वादरपि व्यापकत्वव्याप्यत्व उपपादनीये इति व्याच ख्युः। ननु सत्तायामेव प्रमाणाभावान् तस्यास्सकल जालपेक्षया परत्वोपपादन मसङ्गतमिति चेन्न द्रव्यं सद्गुणस्सन्नित्याद्यनुगतप्रतीतरेव तव प्रमाणन्यात् । प्राशस्तु यदि मन्नितिप्रतीतिः न सत्ताविषयिणी सामान्यादौ सनिति प्रतीत्यनापत्तेः किंतु भावत्वमेवेति द्रव्यादित्रिकवृत्तिसत्तायां नोक्तानुगतप्रतीतिः प्रमाणमिति विभाव्यते तदा ध्वंसकारणताव- छेदकतयैव सत्ताजातिासद्धिाभ्या । प्रतियोगितासंबन्धेन ध्वंसं प्रति तादात्म्येन :तियोगिनः कारणतया तम्या इव्यादिविकस्तितया तदवच्छेदकतया त्रिषु सत्ताजातिसिद्धिसंभवात् । नच प्रागभावेऽपि प्रतियोगि- तागंबन्धन सरूपकार्यसत्त्वेन तस्यापि तादात्म्येन हेतुत्वावश्यकतया तत्साधारणधर्मस्यैव कारणताव- छेदकत्र याच्यमिति न तस्य जातिरूपत्व संभव इति वाच्यं प्रागभाववृत्तिप्रतियोगिताभिन्न प्रतियोगित्वस्यैव आर्यतावच्छेदकसंबन्धत्वादुक्तसंवन्धन नाशरूपकार्य प्रति द्रश्यादित्रिकवृत्तिधर्मस्येच कारणतावच्छेदकत. मञ्जूपा. सत्तायाः केवलपरत्वं द्रव्यत्वादीनां च परापरत्वं कुतो नोक्तमिति वाच्यम् । घटत्वादीनां बहुतया तेपां आपरभिन्नत्वरूपपरत्वघटकभेद प्रतियोगितया निवेशे गौरवादिति सर्व समन्जसम् । द्रव्यादित्रिक- वृत्तिगिति परजातलक्षणं तदर्थश्च द्रव्यवृत्तित्वे सति गुणवृत्तित्वे सति कर्मवृत्तित्वं अत्रच रेव दळ्योल- क्षणत्यसंभव तृतीय सोपादानं लक्षणत्रयलाभाय तद्यथा द्रव्यवृत्तित्वे सति गुणवृत्तित्वं द्रव्यवृत्तित्वे स- नि कर्मवस्तित्वं गुणवृत्ति चे सति कर्मवृत्तित्वं च गुणकर्ममात्रवृत्तिवैजाल्यस्वीकार पक्षे तु तृतीयल- क्षणस्यातिच्याप्तत्वालक्षणद्वयमेवाभिप्रेतम् । अथवा द्रव्यादित्रिकवृत्तिरित्यनेन स्वेतरनिखिलजातिव्यापकत्वं वि- वक्षितं तच्च स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्वेतरजातिकभित्रत्वं तद्भिग्नत्वमपरत्न स्व. समानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकस्वेतरजातिकत्वपर्यवसितं द्वितीयकल्पे परभिन्नत्यनेनाभि- हितं प्रथमकल्पे स्वास्सिद्धम् । प्रथमकल्पे परभिन्नत्यस्य स्वसमानाधिकरणयत्किंचिजातिमदन्योन्याभावस. मानाधिकरणाभिनेत्यर्थी बोध्यः कल्पद्वथेऽपि व्यापकत्वादित्यस्य स्वसमानाधिकरणयात्किंचिजातिमदन्योन्या- भावसमानाधिकरणत्वादिति व्याप्यत्वादित्यस्य च स्वसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदक. स्वेतरजातिकत्वादित्यर्थः । इमे एव चाधिकदेशवृत्तित्वाल्पेदशवृत्तित्वे अत्रच सत्ताजातिसिद्धिः प्रागे- वास्माभिरुपदर्शिता अन्येतु सामान्यादी प्रतियोगितासंबन्धेन ध्वंसत्वावच्छिन्नाभाचे तत्तत्प्रतियोगिव्य- क्तिभेदकूटस्य प्रयोजकत्वकल्पने गौरवात्सामान्यत: प्रतियोगितासंबन्धेन ध्वंसत्वावच्छिन्नं प्रति ता- दात्म्यसंवन्धेन सतः कारणताया वाच्यतया तवच्छेदकतया सत्ताजातिसिद्धिः तस्याश्च द्रव्यत्वादिना संकरवारणाय निस्यसाधारण्यं नचैवं परमावादी ध्वंसाभावे सद्भेदस्य प्रयोजकत्वासंभवेन तत्त- प्रतियोगिव्यक्तिभेद्कूटस्य प्रयोजकताया अवयं वाच्यतया सामान्यादावपि तत्र तस्यैव कूटस्य