पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकाक्ली. प्रभा. पान्यतरत्वादित्यादौ पृथिवीपरमाणुवृत्तिविशेषाः जलपरमाणुवृत्तिविशेषाद्भिनाः भन्धवद्वृत्तित्वादिस्यादौ च ताशान्यतरत्वगन्धवात्तित्वात्मकाल विशध्यकतादृशज्ञानत्वावच्छिन्न कारणतानिरूपितकार्यतावच्छेदकतादृश- विधयतानिहायतादयतायाः स्वस्मिन्नपि सत्त्वेन तत्तद्वयक्तिभेदकूटवत्त्वाभावादसंभव इति वाच्यं ता- दृशान्यतरत्वरूपहतुनिश्रयम्य माध्यनिभयोत्तरकालीनत्वेन पूर्व तादशहेतुनिश्च याभावनासंभवानवकाशा- न । अन्यथा एतत्यग्माणुघटान्यत्तरपक्षाकृत्य तादृशान्यतम्बहतुना परमाण्वन्तरभेदसाधनसंभवन वि. शेपामाद्धप्रसङ्ग संभवात् विशयनिष्टगन्धवद्वात्तत्वरूपहतास्त्वव्यावृत्तत्वेन तस्य ध्यावंतकवासंभवेनासंभ- वानवकाशात् अन्यथा नत्तत्परमाणुनिष्टतनस्क्रियावसादिलिङ्गेनैव परमाण्वन्तरभेदसाधनसंभवन विशे- पासिद्धिप्रसात् । नच नथापि पृथिवीपरमाणु वृत्तिविशपाः जलपरमाणुवृत्तिविशेषाद्भिन्नाः सामा. नाधिकरण्यसंबन्धन गन्धवत्त्वादित्यादी गन्धात्मकतादृशलिङ्गविशेष्यकानिरुक्तज्ञानत्वावच्छिन्न कारणतानिरू- पितकार्यतावच्छेदकास्त्र सजातीयभेदनिविधेयत्तानिरूपितोद्देश्यत्वस्य स्वपदाविशेष सत्त्वेन तत्तद्वयक्तिभेद- कुटवत्वरूपलक्षणाभावादसंभवतादवस्थ्यमिति वाच्यं व्याप्यतायां सामानाधिकरण्यसंवन्धानवाच्छिन्नत्व. मजूपा. यथा क्षिन्य शादिक कतिजन्यामन्य मुमिता तस्याः कृतरनिन्यत्ये गौग्वमिति गौरव ज्ञानसहकारामायमाना- नुमितिः कृती नित्यत्वमप्यचगाहमाना क्षित्यङ्करादिकं नित्यकृतिजन्यमित्याकारिकैव जायते एवमेषां व्याव- कान्तरच्यावत्तवऽनवस्थागौरवामिनि ज्ञान महाकारानायमानानुमितिः परस्परभिन्नत्वमध्यवगाहमाना परमा. घु परम्परभेद्रानामतिः परस्परभिन्नलिङ्गप्रमाजन्येत्याकरिकैव जायत इति न विशेषाणां परस्परभेदसि- दये लिशान्तरमपक्षणीयमिति भावः । तथाच स्वतोव्यावृत्तत्वं स्वप्राहकमानसिद्धपरस्परभेदकत्वं । यत्त्व- चौनास्त्वतोव्यावतत्वं स्वात्मकलिङ्गज्ञानजन्यानुमितिविषयत्वं विषेषु हि परस्परभेदः स्वात्मकलिङ्गनव सियान । एतदिशपम्लादशेपादियते तादात्म्यनेताद्गेषादिति । नतु स्वभिन्नलिङ्गेन अनवस्थापत्तेरिति पाट्यन्ति तनुच्छे विषाणां परस्परभेदस्य धर्मिग्राहकमानेनैव सिद्धत्वेन तत्रानुमानान्तरानपेक्षणात् । कि- वैताद्वशेष तापभेदो याद प्रागसिद्धस्त्यात्तदा तद्रिशेषभेदं प्रति तादात्म्येनेतद्विशेषस्य व्याप्यतैव दुर्म- हा। यदि सिद्स्तदासिद्ध साधनमित्यधिक विवंचयिष्यामः । मूल अन्त्य इत्यनेन विशेषसद्भावे सपरिकरं प्रमा णं दर्शित तहक्षणमाह ॥ नित्यद्यवृनिरिति । अनित्यद्रव्यावृत्तिरित्यर्थः तथाचानित्यद्रव्यवृत्त्यवृत्तिपदा. थविभावकोपाधिसत्वं अनित्यद्रव्यवृत्तिपदाथावभाजकोपाधिशून्यत्वं वा विवक्षिमिति न स परमाणुरूपादाव- तिव्याप्ति: नित्यदन्यवृत्तित्वं च सर्वाधारताप्रयोजकसंबन्धभिन्न संबन्धनति नानुपपत्तिः । अत्र महादेवः स्वताच्यावृत्तत्वं स्वाभिन्नलिजन्यम्वविशष्यकस्वसमान जातीयभेदानुमित्यविषयत्वं साजात्यं च पदार्थविभाज- कोपाधिरूपेण तेन घटादेस्तादात्म्येन व्यावृत्तत्वेऽपि विशेषस्य गुगादिशुन्यत्वेनेतरभेदानुमितिविषयत्वेऽपि द्र- ध्यादेरपि प्रमेयत्वादिना विशेषसजातीयत्वेऽपि न क्षतिरित्यनेन ग्रन्थेनान्त्यपदार्थमेव लक्षण मन्यते । अन स्वत्वं प्रतियोगिनिविष्टं नत्वनुयोगिनिविधं असंभवापत्तेः सिद्धसिद्धिभ्यां व्याघाताच्च अत्रैतद्विशेष- स्तद्विशेषाद्भिद्यते तादात्म्येनेतद्भिशेषादित्यादि कादाचित्कानुमितिमादायासंभववारणाय स्वभि लङ्गजन्य- स्वमनुमित विशेषणं एतादृशानुमितिस्वीकारेणेव स्वात्मकलिङ्गज्ञानजन्येतरभेदानुमितिविषयत्वरूपयथाश्रुत. स्वतोव्यावृत्तत्वपरित्यागे घटादातिव्याप्तिर्वीजतयोपन्यस्ता घटादस्तादात्म्येन व्यावृत्तत्वेऽपीत्यनेन अन्थेने- ति बाध्यं विशेषवान् परमाणु: विशेपान्तरादिन्नः पृथिवीस्वादित्यनुमितिमादायासंभववारणाय स्वविशेष्य. कत्वमनुमिता विशेषणं अत्राक्षिपन्ति अनुमित्यविषयत्वमित्यत्र अनुमितिविशेष्यभिन्नन्वनिवेशनव पूर्वोक्त. दोषवारणसंभवात् पृथक्त्वविशेष्यकत्वानिवेशो व्यर्थ इति तत्रान्ये प्रत्यवतिष्ठन्ते । स्वविशेष्यकत्वनिवेशे त्रयाणां संवन्धत्वं परिकल्प्य स्वभिन्नालिझ जन्यत्वस्य विशयकत्वस्य समानजातीयप्रतियोगिकभेदविधेयकत्व-एत- त्रितयसबन्धेन स्वविशिष्टानुमितिकं यत्स्वं तन्नित्वस्यैव लक्षणत्वस्वीकारसंभवादनुमितिविषयताया एव नि- वेशो नास्तीति लाघवमिति अथ त्रयाणां संबन्धविधया निवेशे विशेषों द्रव्याद्भिन्नः निर्गुणत्वात् घटो विशेषान्त -