पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली ता- प्रभा. यत् स्वं तत्तद्वृत्तिपदार्थविभाजकोषाध्यन्यतमशून्यस्वमेव निवेशनीयम् । तावतैवाननुमिताकुरा दौ अतिव्याप्तिवारणसंभवात् समवायेऽतिव्याप्तिः समवेतत्वविशेषणेनैव वारणाया । एवंच दृशान्यतमशून्यत्वसमवेतत्वैतदुभयवत्वं विशे पलक्षणं पर्यवसितमिति न काप्यनुपपत्तिरिति प्रतिभा- ति । केचित्त स्वतोव्यावृत्तत्वं च स्वभिन्नलिसजन्यस्वविशेष्यकस्वसमान जातीयभेद नुमिल्यविषयत्वमि- त्याहुः तदसत् स्वभिन्नलिङ्गजन्यत्वस्वसजातीयभंदविषयकत्व विशेषणयोः पूर्वोक्तार्थकरणेन पूर्वोकप्रयो- जनसंभवेऽपि स्वविशेष्यकत्वविशेषणस्य मूलोक्तत्वाभावेन प्रयोजनाभावेन तहटितलक्षणस्यायुक्त स्वात् । नच स्वविशेष्यकरवविशेषणानुपादाने विशेषावच्छिन्नपृथिवी विशेपान्तराद्भित्रा गन्धवत्वादित्यत्र ताह- शानुमितेः तादृशलिङ्गज्ञानजन्यत्वान्निरुतस्वजातीयभेदविधेयकत्वाच विशेषस्यापि तादृशानुमितिविषयत्वेन तच्छून्यत्वाभावादसंभवापत्तरिति वाच्यम् । अनुमित्यविषयत्वमित्यत्र विषयत्वशब्दस्योद्देश्यस्वपरतया ता- दृशानुमित्युद्देश्यतायो यद्यत् खं घटपटादिकमेव तद्भिन्नत्वस्य विशेष मत्त्वनासंभवाप्रसक्तः । नच तथापि स्वविशेष्यकत्वाविशेषणापादाने त्रयाणां संबन्धत्वमङ्गीकृत्य त्रितयसंबन्धनानुमितिसंबई यद्यत् मजूपा. रेणैताद्विशेषस्तद्विशेषाद्भिन्नः तादात्म्येनैतद्विशेषाद्धटो विशेषाद्भिन्नो घटत्वादिति सम्हालम्बनानुमितिनिम् पि- तविशेषनिष्ठविशेष्यतानिरूपकतायां घटत्वात्मकलिङ्गजन्यत्वाचच्छिन्नत्वानहाकागत् । वस्तुतस्तु स्वविशेष्यक- त्वं न प्रन्धकृदभिप्रतं किंतु प्रामादिकं लेखकदोषाद्वा समागतं । तथाहि यद्यल स्वविशेष्य कत्वमनुमितो विशेषणं स्यात्तर्हि स्वत्वं प्रतियोगिनिविष्टं स्यात् नत्वनुयोगिनिविष्टमसंभवापत्तेः एवंच सति स- मवायेऽतिव्यप्तिर्वज्रलेपायते तत्समानजातीयभेदाप्रसिद्धशा तस्य स्वपदेन धतुमशक्यत्वात्तद्वारणाय च समवायभिन्नत्वं समवेतत्वं स्वसजातीयभेदवत्त्वमित्यादिविशेषणान्तरान्वेषण प्रयासगौरवं स्वविशयक- त्वानुपादानेतु अनुयोगिन्येव स्वत्वं निवेश्यते विशेषभिन्नालाजन्याया घटो विशेषान्तराद्भिन्न इत्य- नुमितेः प्रसिद्धत्वात्स्वसजातीयपदस्य स्वसजातीयान्तरपरताया: लोकासदतया समवाये च तदप्रसिद्धचैव नातिव्यप्तिः । किंच यदि प्रतियोगिनिविष्ट स्वत्वमाभप्रेयान्महादेवस्तर्हि अनुमित्यविषयत्वमिति ना- भिदधीत किंतु अनुमितिविषयभिन्नत्वमित्येवाभिदध्यात् एवंहि प्रन्धकृतां स्वरसः यत्र प्रतियोगिनिविष्टं स्वत्वमाभिप्रयन्ति तत्र प्रतियोगियोधकपदोत्तरं भिन्नान्यादिपदानि प्रयुञ्जते नतु प्रतियोगियोधकपदमध्ये निवेशयन्ति । यत्तु केचिदन्न बभ्रमुः कदाचिदपि केनापि स्वसमानजातीयभेदवत्तयाऽननुमितेऽङ्कराविशे- पादावतिव्याप्तिवारणाय मतद्वयेऽपि स्वसमानजातीयभेदानुमितिविषयत्वरूपविशेषणान्तरप्रक्षेपस्यावश्यकतया ततएव समवायेऽपि न दोष इति प्रतियोगिनि स्वत्वनिवेशोऽपि युज्यत इति तदनालोचनविजृम्भि- तम् । अनादी काले ब्रह्माण्ड कोटिपु चानन्तामु कश्चिदपि चेतनस्सामान्यलक्षणोपनीतेषु भूतभविष्यन्निाव- लवस्तुषु पृथिवीत्वाद्यवच्छिन्नेषु गन्धवत्त्वादिभिः परस्परभेदं नानुमिनोतीत्वस्य महासाहसवात्तदरव्यक्ति- मात्रपक्षकानुमितेः कस्यचिदभावेऽप्यस्माकं क्षतेरभावात् । अन्यथा यध्यक्तस्वनवेतरंभदानुमितिस्तत्रातिव्या- प्लेढुंवारतापत्तेः अथ स्वभिन्नलिङ्गजन्यस्वसमानजातीयभेदानुमित्यविशेष्यत्वस्य लक्षणत्वे गगनवृत्तिरितराभ. नः गगनानुयोमिकसमचायादित्यनुमितिविशेष्यतामादायासंभवः प्रसज्यते अतस्स्वमानविशेष्यकत्वपरं स्वविशेष्यकरवपदमावश्यकं दर्शितानुमितौच स्वेतरशब्दादेरपि विशेष्यत्वान्नानुपपत्तिः नचानुमित्यविशेष्य- त्वमित्यत्रैव अनुमितिनिरूपितस्वमात्रवृत्तिविशेष्यतावद्भिन्नत्वं विवक्ष्यतां तावताप्युक्तदोषवारणसंभवादिति वान्यं विषयभेदेन विषयतानां भिन्नतया गगनवृत्तिरितराभिन्न इत्यनुमितिनिरूपितयोः गगनवृत्तित्वरूपै. कधर्मावच्छिन्नयोरपि विशेषशब्दनिष्टयोविशेष्यतयोभिन्नतया विशेषनिष्ठविशध्यतायास्स्वमात्रवृत्तित्वानपायात् उत्कदोषस्यानुमितौ स्वेतराविशेष्यकत्व विशेषणेनैव वारणीयत्वात् । नचानुमित्यविशेष्यत्वमित्यत्रानामतिनिरू- फ्तिस्वेतरवृत्तिधर्मानवाच्छन्नविशेष्यतावद्भिन्नत्वमेव विवक्ष्यतां तावताप्युक्तदोषवारणसम्भवादिति वाच्यं स्वे- तराविशेष्यकत्वस्थानुमित्तिविशेषणत्वापेक्षया तस्य लघुत्वाभावात् उपायस्य उपायान्तरादूषकत्वाने चंदन