पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । प्रभा. तमत्वघटितलक्षणस्यापि दुर्जेयत्वापसेः । एतेन तादृशदु यत्वरूपदोषवारणाय शुकादिसमवेतसर्वविषय- कयत्किचिज्ज्ञानव्याक्तिमुपादाय तद्यक्तिघटितलक्षणस्यैव करणीयतया न पूर्वोक्तदोषापत्तिरिति कस्य. चिन्मतमपास्तम् । शुकादिसमवेत सर्वविषयकज्ञानव्यक्तीनां बहुत्वेन विनिगमनाविरहेण सर्वासां तत्तव्यात- त्वेन लक्षणे निवेशनीयतया पूर्वोक्तदोषापत्तेदुवारत्वात् । वस्तुतस्तु नित्यज्ञानव्यक्तित्वावच्छिन्ननिरूपितप्रका- रस्वादिघटितमेव लक्षणमिति न दुईयत्वरूपदोषः । नचैवं सति नित्यज्ञानव्यत: सर्वविषयकत्वेन समवायप्र. कारकज्ञानात्मकतया नित्यज्ञानव्यक्तिनिरूपितप्रकारतावत्त्वेन तत्तव्याक्तिनिरूपितप्रकारत्वविशेष्यत्त्वान्यत- रवद्भिन्नत्वघटितलक्षणाभावात् निरुक्तलक्षणमसंभवप्रस्तमिति वाच्यम् । नित्यज्ञानव्यतिनिरूपितप्रकार. त्वविशेष्यत्वान्यतरवद्भिनविषयतावत्त्वे सति तादृशविषयतानिरूपकप्रकारत्वविशेष्यत्वान्यतरवाद्भन्नत्वस्यैव लक्षणत्वेन समवायनिष्ठनित्यज्ञानव्यक्तिनिरूपितप्रकारत्वविशेष्यत्वान्यतरवद्भिनविषयताया निरूपकं प्रका. रत्वं विशेष्यत्वं वा न समवायनिष्ठमिति तादृशान्यतरवारेनत्वस्य समवाये सत्त्वान्नासंभवः । एवंच तनिष्ट नित्यज्ञाननिरूपिततादृशप्रकारत्वविशेष्यत्वान्यविषयत्तायां तादृशबुद्धिव्यक्तिनिरूपितत्वावशेषणं नोपादेयं प्रयोजनाभावात् तथाच नित्यज्ञानव्यक्तिनिरूपितप्रकारत्वविशेष्यत्वान्यतरभिन्नविषयतावत्त्वनित्यज्ञानव्यकि- निरूपितप्रकारत्वविशेष्यत्वान्यतरभिन्नविषयतानिरूपकप्रकारत्वावशेष्यत्वान्यतरवद्भिन्नत्वनित्यत्व-एतत्रितय.. वत्वं समवायलक्षणामिति न कोऽपि दोष इति प्रतिभाति । ननु समवाये प्रमाणाभावात् तल्ल. क्षणकरणमसङ्गतं नहि तत्र प्रत्यक्षं प्रमाणं तस्य समवायसाधकत्वेऽपि अतिरिक्तत्वासाधकत्वादित्याशङ्का- मनुमानप्रमाणं प्रदय परिहरति । तत्प्रमाणं विति ॥ तत्तु प्रमाणमिति योजना । तत् अनुमान तु अवधारणे समवाय इत्यादिः । तथाच समवाये अनुमानमेव प्रमाणमित्यर्थः फलितः । कि तदनुमानमित्यत आह ॥ गुणक्रियादीति ॥ अत्र गुणक्रियाजात्यन्यतमप्रकारकज्ञानत्वं पक्षताव- च्छेदकं नात: एकैकप्रकारकवुद्धित्वस्य पक्षतावच्छेदकत्वे अपरस्य पक्षतावच्छेदककोटिप्रवेशानुपपत्तिः ॥ विशेषणविशेष्यसंवन्धविषयति ॥ अत्र विशेषणविशेष्ययोस्संबन्ध इत्ति षष्ठीतत्पुरुषस- मासे विशेषणविशेष्ययोरित्यस्यानर्थक्यप्रसङ्गात् अतः द्वन्द्वसमासपूर्वकबहुव्रीहिसमासाश्रयणेन विशेष्य. तानिरूपकत्वप्रकारतानिरूपकत्वसंसर्गतानिरूपकत्वानां प्रत्येकं साध्यत्वलाभः विशिष्टबुद्धित्वहेतोस्त्रया- णामपि व्याप्यत्वात् । एतहाभायैव विशेषणविशेष्यसंबन्धविषयेत्युक्तम् । वस्तुतः प्रकृते संसर्गत्वनिरूप- कत्वमानं साध्यं तावतैव समवायसिद्धस्संभवात् ।। विशिष्टबुद्धित्वादिति ॥ किंचिनिष्ठप्रकारतानिरूपक- बुद्धित्वादित्यर्थः । निर्विकल्पे व्यभिचारचारणाय विशिष्टत्वविशेषणं पूर्वोक्तार्थकं वस्तुतः बुद्धित्वं न हेतुघट:. कं व्यर्थत्वात् प्रकारित्वमानस्यैव सद्धेतुत्वसंभवात् यदि ज्ञाननिष्ठप्रकारित्वापेक्षया इच्छानिष्ठप्रकारित्वस्य मञ्जूषा. षयकप्रतीतौ घटस्वरूपस्य पटविषयकप्रतीतौ पटस्वरूपस्येत्यनन्तानां संसर्गत्वे गौरवमिति वाच्यम् । तत्तत्प्रतीतिनिरूपितानां समवाये त्वया स्वीकृतानामेव संसर्गतानां तत्तत्स्वरूपेषु मया स्वीकारात् नच विषयभेदेन विषयत्तानां भिन्नतया तत्तत्प्रतीतिनिरूपितानां संसर्गतानां भेदापत्तिरिति वाच्यं विषयैक्येऽपि निरूपकविषयिताभेदेन विषयताभेदस्यावश्यकतया समवायनिष्ठानामपि संसर्गतानां घटप- दिनकरीयम्. आह || लाघवादिति ॥ तथा च यथा क्षिल्यादिजनकतयेश्वरो लाघवादेक एव सिद्धयति तथा समवा. रामरुद्रीयम्. कस्येत्याकाहोदयादाह ॥ समवायेति ॥ लाघवादिति ॥ लाघवज्ञानसहकारादित्यर्थः । कृतिजन्यत्व. व्याप्यकार्यत्ववानिति परामर्शादपि कृतेरेकत्वे लाघवमिति लाघवज्ञानसहकृतात् क्षित्यनुरादिकमेककृति- जन्यमित्यनुमितिवत् सम्बन्धस्यैक्ये लाधवमिति लाघवज्ञानसहकृतात् विशेषणविशेष्यसम्बन्धविषयक त्वव्याप्यविशिष्टबुद्धित्ववती गुणक्रियादिविशिष्टबुद्धिरिति परामादपि विशेषणविशेष्ययोरेकसम्बन्धविष-