पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली प्रभा विशेषानन्त्रितत्वन घटकोभूतसंबन्धस्य स्वात्मकत्वे आत्माश्रयापत्तः कालविशेषानियन्त्रिताधिकरणस्य संबन्धत्वेन तेन संबन्धेन तद्देशवृत्तित्वाभावविशिष्टाभावस्य संवन्धत्वकल्पनापेक्षया तादृशकालविशेष नियान्त्रतदेशविशेषस्यैव संबन्धरूपत्वौचित्यात् । एवं तावन्मात्रवृत्त्यखण्डभेदस्य कवलस्य संसर्गत्वरूपत्वे पूर्वोक्तदापापत्या कालविशेषविशिष्टंदविशपीयत्वविशिष्टाखण्डभेदस्य संबन्धत्वावश्यकतया तदपेक्षया तादृश. मञ्जूपा. व्याप्यवृत्त्यभावस्थले सर्वत्रैव वा अभावस्वर पस्यैव संबन्धत्वमुचितं तत्रैव तत्तदाधकरणानुयोगिकत्वतत्तद. भावप्रतियोगिकत्वयावंशषणतात्वस्य च स्वाकर्तुमुचितत्वात् नच विनिगमनाविरहः एकैकाभावसंबन्धत्वस्य अनन्ताधिकरणस्वरूपेषु कल्पनापेक्षया एककाभावस्वरूप एव कल्पायतुमुचितत्वात् अर्थतावति ब्रह्माण्डे या- बन्न्यः पदार्थव्यक्तयः प्रत्येकं तत्तद्वयक्तित्वाभावः तत्तद्वयक्तिद्वयान्यतरत्वाभावः तत्तद्वयक्तित्रयान्यतमत्वा-- भावः इति रीत्या एकैकस्यां व्यक्ती वर्तमानानामभावानामसर्वज्ञदुज्ञयसरव्याकतया तव्यक्तिरभाववता- त्याकारिकायामभावत्वेन निस्त्रिलाभावावगाहिन्यां विशिष्टवुद्धावभावस्वरूपाणामेच संसगतास्वाकार संसगांव- षयताबाहुळ्यं अधिकरणस्वरूपम्य संसर्गस्वे तु तदैक्यमिति लाधवमिति चेन्न । एकैकाभावं प्र.. ति भावव्यक्तीनामिव तत्तदभाव भिन्नाभावव्यक्तीनामपि भूयसोनामधिकरणतया घटत्वाभावः प्रमये पटत्वा. भावः प्रमेय इत्याकारिकासु प्रमेयत्वेन निखिलप्रमेयप्रकारिकासु आधेयतामंसर्गिकासु विशिष्टयुद्धिषु आ- धेयतावच्छेदकसंबन्धविधया अनन्तभावव्यक्तयनन्ताभावव्यक्तिस्वरूपाणां विषयत्वकल्पनापेक्षया घटत्वाभा- वादिस्वरूपस्य एकैकस्य विषयत्वकल्पनायां लाघवस्य व्यक्तत्वात् पूर्वोक्तगौरवंतु एतद्गारवापेक्षया अ-- ल्पीय इति तादष्यत एवेति । नव्यास्तु विशेषणतातिरिक्तव एकैकस्यां घटाभाववतलमित्यादिबुद्धौ वि- शेषणतात्वेन तद्भुतलानुयोगिकत्वघटाभावप्रतियोगिकत्वाभ्यां तद्भुतलस्वरूपस्य तदभावस्वरूपस्य तद्वक्त्य- संख्याकाभावान्तराणां परमाण्वाकाशाद्यसंख्याकनित्यद्रव्यगुणादीना मध्ये कस्य संसर्गमर्यादया भानमित्यत्र विनिगमनाविरहप्रसङ्गात् । नचोपस्थितत्वाद्विशेष्यविशेषणयोरन्यतरस्वरूपस्थव संसर्गतया भानमुचित- मिति वाच्यम् । संसर्गतया भाने उपस्थितत्वस्याप्रयोजकत्वात् अभावान्तराणां संसगत्वऽतिप्रसङ्गस्य भूतलादिस्वरूपसंसर्गतापक्षप्रसक्तातिप्रसङ्गवारणरीत्यव वारणात् । नच पूर्वोक्तरीत्या नित्यानित्यविकल्पग्रासः पक्षद्वयेऽपि दोषाभावात् । तथाहे वैशिष्टयम्य नित्यत्वपक्ष न घटकाल घटान्यन्ताभावबुद्धिप्रसङ्गः तद्भू. तलानुयोगिकत्वघटाभावप्रतियोगिकत्वयोरवच्छेद्यावच्छेदकभावस्य घटासमवधानकालावच्छदनव स्वीकारा- त् । घटाभावनिरूपितत्त्वविशिष्टविशेषणतात्वस्य घटाभावप्रतियोगिकन्वस्य वा तत्तत्कालान्तभावण पर्या- प्तिप्रकाराद्वा तद्दोषवारणात् । नचान या रीत्या भूतलस्वरूपसंवन्धतापक्षस्य व उपपादनसंभवात् अलं व. शिष्टयातिरिक्ततयेति वाच्यम् । तत्र विनिगमनाविरहदोषस्यक्तित्वात् अतएव आनत्यत्वपक्षऽपि यु- ज्यत एव अनन्तवाशष्ट्यकल्पनाप्रयुक्तगारवस्यककावाशष्टयुद्धा कानगमनाबिरहप्रयुक्तासख्याकपदाथस- सर्गताकल्पनप्रयुक्तगौरवापेक्षयाऽल्पीयस्त्वात् । ताहे नित्यत्वानित्यत्वपक्षयोः कतरा ज्यायानिति चदान- त्यत्वपक्ष एवेत्यवेहि । विशेषणता हि धर्मिग्राहकमानसिद्धसंसगताका न कदाचिदपि तया वियोगमहति । ततश्च घटासमवधानकाले भूतले वर्तमाना घटाभावविशेषणता याद घटकालऽपि स्यात्तदानामाप तया संब- न्धतया भवितव्यं अतः नष्टव सति वाच्यं कथं ताह समवायो वायौ रूपस्य न संबन्धः घटस्य पा- करक्ततादशायां तत्र श्यामरूपस्य समवायो न संबन्धः तस्यापि धामग्राहकमानसिद्धसंबन्धताकत्वाविशेषा- दिति चेदस्ति विशेषः नहि वायू रूपवानिात प्रतातिविषयसंबन्धतया समवायाम्सद्धः येन वायौ समवायेन रूपसंबन्धन भवितव्यं स्यात् घटे तु पूर्वमुत्पनलोककप्रत्यक्षाात्मका पाकरक्तताकालोत्पन्नो- पनीतभानाद्यात्मिका चा श्यामो घट इति प्रतीतिस्तद्विषयसंबन्धतया यद्यपि समवायस्सिद्धः तथापि न तेन पाकरप्ततादशायां श्यामरूपसंबन्धन भवितव्यम् । श्यामरूपस्य नष्टत्वात्सति हि प्रतियोगिनि तनिरूपि- तसंबन्धता वाच्या प्रकृते तु घटासमवधानकालोत्पन्ना अलौकिकप्रत्यक्षात्मका तत्समवधानकालोत्पन्नोपनी-