पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 मुक्तावळी-प्रभा-मञ्जूषा-दिनकरीय-रामरुद्रीयसमन्विता । १४५ अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः । अभावं विभजते ॥ अभावस्त्विति ॥ अभावत्वं द्रव्यादिषट्कान्योन्याभाववत्त्वम् ।। प्रभा. देशविशेषस्यैव संबन्धत्वौचित्यात् एवं तावन्मानविषयकज्ञानेच्छाकृतीनां संबन्धत्वेऽपि ऊह्ममित्युक्तरीत्या विनिगमनाविरहानसक्तया वैशिष्टयस्य पदार्थान्तरले प्रमाणाभावात अभावस्तु द्विधेत्यादिमूलप्रविष्टाभावपदेन सूचितमभावलक्षणात्मकमभावत्वं निर्वक्ति ॥ मुक्तावळ्यां अभावत्वमिति ॥ द्रव्यादिषट्केत्यादि । अत्र द्रव्यादिनिष्ठषट्त्वावच्छिन्नप्रतियोगिताकान्योन्याभाव- वत्त्वं नार्थः प्रत्येकस्मिन्नपि तादृशान्योन्याभावसत्त्वेनातिव्याप्त्यापत्तेः । नच घट्वस्य प्रत्येकस्मिन्नप- प्तित्वेऽपि स्वरूपसंवन्धेन षट्स्वपि वर्तमानतया स्वरूपसंबन्धावच्छिन्नषट्त्वनिष्ठावच्छेदकताकप्रतियोगि- ताकान्योन्याभाववत्त्वस्य द्रव्यादावसत्त्वान्नातिव्याप्तिरिति वाच्यं षट्वस्यापेक्षाबुद्धिविशेषविषयत्वरूपस्य सकलद्रव्यादिवृत्तित्वे मानाभावेन यादृशद्रव्यादौ तादृशापेक्षाबुद्धिविशेषविषयत्वं नास्ति तत्रैव तादृशान्योन्या- मजूषा. तभानाद्यात्मिका वा यो घटाभाववद्भूतलभिति प्रतीतिस्तद्विषयतयापि सिध्यन्ती विशेषणता घटसमवधान- दशायां सति प्रतियोगिनि घटाभावे सति वानुयोगिनि भूतले स्वयमपि जीवन्ती कथं धर्मिग्राहकमान- सिद्धां संबन्धता विजयात् । तस्मानष्टैच सा तदानीभित्येवं सिद्धे विशेषणतानामनित्यत्वे तासामनुगम- के विशेषणतात्वं अतिरिक्तमङ्गीकार्य अन्यथा चक्षुस्संयुक्तविशेषणतादेरनुगतकारणत्वानुषपत्तेः । तदेव चाभा- वविशिष्टयुद्धौ संसर्गतावच्छेदकामिति न कोऽपि दोष इति प्राहुरित्यास्तां विस्तरः ॥ ११ ॥ द्रव्यादिषट्कान्योन्याभाववत्वमिति ॥ द्रव्यादीनां षट्काः स्वार्थककप्रत्ययेन षड्पा ये अन्योन्याभावास्तद्वत्त्वं द्रव्यादिषट्कस्य द्रव्यत्वाद्यवच्छिन्नप्रतियोगिताकान्योन्याभाववत्त्वं वा । केचित्तु द्रव्यादिषटकान्योन्याभाव इत्यनेन द्रव्यत्वाचवच्छिन्नप्रतियोगिताकत्वं अन्योन्याभावे दुर्लभं तावत्प्र- तियोगिताकान्योन्याभावस्यैव ततस्स्वरसतो लाभात् तत्र द्रव्यत्वादेरवच्छेदकत्वासंभवातू अतो द्रव्या. दिनिष्ठा षट्कसंख्यैव प्रतियोगितावच्छेदकत्वेन विवक्षितेत्याहुः सा च संख्या द्रव्याद्यन्यतमत्वरूपेत्ति न यु- क्तम् अन्यतमत्वघटकभेदषट्कस्यैव लक्षणत्वसंभवेन तदवच्छिन्नभिन्नभेदस्य लक्षणत्वेनाभिधानस्य शिरावे- टनेन नासिकास्पर्शनतुल्यत्वात् किन्त्वपेक्षावुद्धिविशेषविषयत्वरूपा साच द्रव्यत्वगुणत्वादिसामान्यलक्षणाज- न्यतावद्विषयकसमूहालम्बनात्मकयत्किंचिद्भुद्धिव्यक्तिविषयत्वरूपा तद्विषयतानां च प्रत्येक विश्रान्तानामपि यद्यपि तद्बुद्धिव्यक्तिविषयतात्वेन रूपेण व्यासज्यवृत्तितास्वीकारेण तावत्सु पर्याप्तिरभ्युपेयते तथापि तद्बुद्धि- विषयतात्पावच्छिन्नस्य नेह पर्याप्तिसंबन्धेन प्रतियोगितावच्छेदकत्वं अभिप्रेतं तथा सति पर्याप्तिसंव- दिनकरीयम्. ब्यादिषट्कान्योन्याभावेति ॥ इह च द्रव्यत्वादि न प्रतियोगितावच्छेदकमननुग- मात् किं तु तद्गतषट्वसङ्ख्यैव द्विप्रतियोगिकभेदस्य द्वित्वमिवेति ध्येयम् । वस्तुतो भावत्वमे- रामरुद्रीयम् षट्त्वसम्यैवेति ॥ यद्यपि धटपटोभयभेदस्य प्रत्येक घटपट्योरिव पात्वावच्छिन्नभेदस्था- भावत्वे तस्य प्रत्येक द्रव्यादावपि सत्त्वेन तेषामध्यभावत्वापत्तिः तथापि पर्याप्सिसम्बन्धेन षट्वाव- च्छिन्नभेदस्य द्रव्यादौ सत्त्वेऽप्यपेक्षाबुद्धिरूपषट्वस्य विषयतयाऽवच्छेदकत्वान्न भावेष्वतिप्रसङ्ग इति मन्तव्यम् । ननु व्यासज्यवृत्तिधर्माणां पर्याप्तिसम्बन्धेनैव प्रकारत्वमिति नियमः द्विवस्य समवायेन प्रत्येकमपि सत्त्वेनैको द्वाविति प्रतीत्यापत्तेः, न चैको द्वाविति प्रतीतिविरहेs. पि एको द्वित्ववानिति प्रतीतेरिष्टतया समवायेनापि व्यासज्यवृत्तिधर्माणां प्रकारत्वमावश्यकमिति बाच्यम्, द्वित्ववानिति प्रतीतौ मतुबर्थसमवायस्यैव प्रकारत्वात्तथा च षभिन्नामिति प्रतीतौ पर्या- प्तिसम्बन्धेनैव षट्त्वस्य प्रकारत्वानुभवात् षट्त्वावच्छिन्नभेदो निष्प्रमाणक एवेत्यभिप्रायेणाह ॥ वस्तु 19 अन्यथा