पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तानळी-प्रभा-मजूषा-दिनकरीय-रमकद्रीयसमान्वेता काभावानां ना हेतुत्वामसत्र विनिगमनाचिरहेणानन्तकार्यकारणभावापत्त्या गौरवेण प्रागभावाङ्गीका- रस्यैवोचितत्वात् । नच प्रागभावाङ्गीकारेऽपि तत्कालोत्पत्तिकानन्तपदार्थप्रतियोगिकानन्तप्रागभावानां है. तुत्वमादाय विनिगमनाविरहेण कार्यकारणभावानन्यस्य तवाप्यावश्यकत्वादिति वाच्यम् । तत्कालोत्पत्तिका- नन्तपदार्थप्रतियोगिकानन्तप्रागभावानां समनियतत्वेन ऐक्यादनन्त कार्यकारणभावाभावात् । नच ताह शत्रागमापानमक्यवत् समवायेन द्रव्याभावनिरुतोभयसंबन्धेन द्रव्यविशिष्टध्वंसवायवच्छिन्नप्रतियोगिताका- भावानामपि समनियतत्वेनैक्यात् ममापि न कार्यकारणभावानन्त्यमिति वाच्यं तेषामैक्थेऽपि द्रव्य- स्वायवच्छिन्नाभावत्वेन द्रव्यविशिष्टध्वंसत्वाचवच्छिन्नप्रतियोगिताकाभावत्वेन वा हेतुतेत्यत्र विनिगमनाविर हात् अनन्तकार्यकारणभावापत्तितादवस्थ्यात् । प्रागभावस्य हेतुत्वे तु प्रागभावस्य तत्तद्यक्तित्वेनैव हे. तुत्वेन तादृशप्रागभावानामैक्यात् तनिष्ठतव्यक्तित्वस्याप्येकत्वेन नानन्तकार्यकारणभावापत्तिरिति वाच्यं य. दिच लघुधर्मसमनियतगुरुधर्मस्य कारणतानवच्छेदकतया द्रव्यत्वावच्छिन्न प्रतियोगिताकाभावत्वापेक्षया ता- दृशोभयसंबन्धेन द्रव्यविशिष्टध्वंसत्वावच्छिन्नप्रतियोगिताकाभावत्वादीनां गुरुत्वेन कारणतानवच्छेदकतया विन निगमनाविरहाप्रसक्त्या ममापि नानन्तकार्यकारणभावप्रसक्तिरिति तुल्यं प्रागभावरूपर्भिकल्पना परमतिरि- च्यत इति विभाव्यते तदा खानधिकरणेषु तन्तुषु सहस्रतन्तुकपटोत्पत्तिवारणाय बहूनां तन्तुसंयोगा- नां तत्तयक्तित्वादिना हेतुत्वकल्पने गौरवात् प्रागभावाङ्गीकार आवश्यकः । तदङ्गीकारे तु स्वानाधिकर- णतन्तुषु प्रागभावरूपकारभाभावादेव न तदापत्तिरिति लाधवम् । अथैवमपि द्विचतुर्पा संयुक्तेषु तन्तुषु सह- मञ्जूषा. न पदार्थान्तरमागभावमादाय विनिगमनाविरहप्रसक्तिः तद्धटोत्पासिद्वितीयादिक्षणवृत्तिस्तद्धटोत्पत्यभावः त- द्धटकारणाभावप्रयोज्यस्तद्धटोत्पत्यभावत्वादित्येतादृशामिग्राहकमानसिद्धतद्धटव्यक्तिकारणताकत्वस्यैव वि- निगमकत्वात्प्रतियोगिभूततद्धदोपस्थित्यधीनोपस्थितिकतया लघुना तद्धटव्यक्तिप्रागभावेन प्रागभावान्तराणा- मन्यथासिद्धत्वादिति चेन्ममापि द्रव्याभावत्वापेक्षया द्रव्योत्पत्तिकालोत्पत्तिकध्वंसत्वावच्छिन्नाभावत्वस्वसामा- नाधिरकरण्यस्वसमानकालोत्पत्तिकत्वोभयसंबन्धेन द्रव्यादिविशिष्टध्वंसत्वावच्छिन्नाभावत्वपर्यवासितस्य गुरुतया कारणतावच्छेदकत्वासंभवेन विनिगमनाविरहाप्रसके: किंच निपुणतरविवेचनायो उत्पन्नस्य घटस्य पुनरुत्प- श्यापत्तिरित्यपार्थक वचनम् । तथाहि उत्पन्नस्य घटस्म किमवस्थानक्षणेषु पुनरुत्पत्तिरापाद्यते प्रध्वंसक्षणेषु वा आये उत्पत्तिनाम आशक्षणसंबन्धः सच किंचिद्देशावच्छेदेन आद्यक्षणवृत्तित्वं आद्यक्षणावच्छेदेन किचिद्देशव- तित्वं वा उभयथापि सा द्वितीयादिक्षणेषु घटादावापाद्यमाना तत्क्षणेष्वायत्वापत्तौ विश्राम्यति शेषांशस्य सिद्धत्वात् द्वितीयादिक्षणेष्वायत्वं पुनरशक्यापादनं तद्धि तटाधिकरणक्षणवंसानधिकरणत्वे सति तद्धटाधि. करणत्वं तनच विशेष्यांशस्सिद्ध एव विशेषणं पुनरापादनीयं नच तत्संभवति तथाहि प्रथमक्षणस्य तद्धटा- धिकरणत्वं तावदुर्वारं तत्पूर्व सामग्यास्संपन्नत्वात् तस्य च क्षणस्य द्वितीयक्षणे ध्वंसोऽपि तथा तत्कालावस्था यिपदार्थसमुदायात्मकतत्क्षणघटकीभूतस्य कस्यचित्पदार्थस्य स्वनाशकबलादुत्पत्स्यमानं प्रध्वंसमुपरोर्बु अस्मा- कमसमर्थत्वात् । एवं अन्यद्वक्ष्यमाणेष्वपि क्षणोपाधिषु पूर्वपूर्वक्षणध्वंसो द्वितीयादिक्षणेषु दुरिः । स्कु. टीभविष्यति चेदमुपरिष्टादेवमुत्पन्नस्य प्रथमक्षणध्वंसस्य यत्कालिकसंवन्धनाधिकरणत्वं द्वितीयक्षणस्य कथं- कारं चारणीय एतेन प्रध्वंसक्षणेषु तदुत्पत्तिरपि नापत्तिपदमारोहति उत्तरीत्या आद्यत्वापादनासंभवाद ध्वंसस्य प्रतियोगिविरोधितया घटे तरक्षणसंबन्धापादनासंभवाच । प्रतियोगिव्यक्त्युपधायकयावत्कारणतानां तदानीमसंभवाच तस्मादर्थसमाजप्रस्त एवोत्पन्नस्य पुनरुत्पत्त्यभाव इति न तदर्थ प्रागभावकल्पना । यत्तु सहस्रतन्तुकपटस्थले तत्पदव्यतः पटान्तराधिकरणतन्तुषु वारणाय समवायेन तत्पटव्यक्ति प्रति बहुना तन्तूनां तन्तुसंयोगानां वा तत्तद्वयक्तित्वेन कारणत्वकल्पनापेक्षया प्रागभावासाकार आवश्यकः नच प्रागभावाशीकारेऽपि त्रिचतुरेषु तन्तुषु संयुक्तमात्रेषु तत्पष्टज्य केरुत्पत्तिवारणाय तदया प्रति तय त्यसमाथिकारणचरमसंयोगव्यस्तद्यक्तित्वेन कारणताया आवश्यक्तया तेनैव पदान्तराभिकरणतन्तष