पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुकावळी-प्रभा-मजूषा-दिनकरीय-रामकीयसमन्विता । हशचरमसंयोग । क्तः कालिकसंबन्धेनेदानीमवर्तमानतया इदानी नैतादृशतन्तुषु सहवतन्तुकैतस्पट- व्यक्त्युत्पत्त्यापत्तिः । एवंच स्वानाधिकरणतन्तुषु एतत्पटासमवायिकारणस्वानधिकरणतन्तुसमेवतचरमर्स- योगव्य करप्रासेद्धया कालिकासंबन्धेन सुतरां तत्रावर्तमानतयैव तत्र पटोत्पत्त्यापत्तिवारणसंभवेन प्रागभा- वाहीकारे उप्कप्रमाणाभावादत एवोक्तरीत्या प्रागभावसिद्धावपि तत्य सप्रतियोगिकत्वे प्रमाणाभाव इति त- त्वमिति अन्थेन प्रागभावस्य सिद्धत्वमङ्गीकृत्य तस्य सप्रतियोमिकत्वनिराकरणमप्यसंगतं प्रमाणेन प्रागभा. वसिद्धौ तस्यातिरिक्तत्वकल्पनायां गौरवेण भावेष्वनन्तभूतत्वेन चाभावान्तर्भूतत्वसिद्धौ अभावमात्रस्य सप्र. तियोगिकत्वेन निष्प्रतियोगिकाभावे मानाभावादेतस्यापि सप्रतियोगिकत्वसिद्धिसंभवात् ॥ वस्तुतस्तु फलेषु मधुरादिरसस्यानुभवसिद्धत्वात् तदारम्भकपरमाणुष्वपि रस उन्नेयः हिरकादिषु मधुरादेरननुभवात् तदार- म्भकपरमाणुध्वपि रसाभाव उग्नेयः फलारम्भकपरमाणुषु हिरकारम्भकपरमाणुषु' च तेजस्संयोगरूपासमवा. यिकारणस्याविशिष्टत्वेऽपि फलारम्भकपरमाणुषु मधुराद्युत्पत्तिः हिरकारम्भकपरमाणुषु मधुराधनुत्पत्तिः प्राग- भावाङ्गीकारं विना न संभवतीति प्रागभावसिद्धिः। हिरकारम्भकपरमाणुषु रसोत्पादकविजातीयतेजस्संयो- गानीकारे सुवर्णेऽपि द्रवत्वनाशकविजातीयतेजस्संयोगानगी कारेणैवात्यन्ताग्निसंयोगे सत्यनुच्छिद्यमानद्रवत्वा- धिकरणस्वरूपहेतोरप्यभावात् सुवर्णस्य तेजस्त्वासिद्धिप्रसङ्गात् । प्रागभावानीकारे तु तेजस्सयोगस्य तुल्य- त्वेऽपि हिरकाद्यारम्भकपरमाणुषु रसप्रागभावरूपकारणाभावात् न मधुराद्युत्पतिः फलारम्भकपरमाणौ रस. प्रागभावरूपकारणसत्त्वात् मधुरांद्युत्पत्तिश्च संभवति अत एव नानारसवदवयवारब्धावयविनि रमप्रा. मञ्जूषा. तिमिदानीमापादयामः किन्त्वापाथमानायाः पटव्य के स्तब्यक्तित्वसामन्यास्स्वजन्यपदार्थ कार्यतावच्छेदक- धर्मप्रयोजकत्वादत्तश्च पूर्वव्यक्तिनिष्ठतबक्तित्वप्रयोजकमिदानीमवर्तमानं किमपि कारणमन्वेष्टव्यं तच प्रा- गभावातिरिकं मृग्य एवंच प्रागभावकारणतयैव सर्वत्रातिप्रसङ्गभङ्गे तोकिसमवेतसत्सामान्य प्रति तयफे. स्तादात्म्येन कारणत्वमित्यभ्युपगममात्र प्रन्थकृतामित्युत्पश्यामः । नचैवं घटादिकं "प्रति कपालसंयो. गादेः कारणताविलोपप्रसङ्गः असंयुक्तयोः कपालयोः घटप्रागभावरूपविशेषसामनीविरहेणैव घटापादना. संभवादिति वाच्यम् । कपालसंयोगोत्पत्तेः प्राक् तत्कपालयोः घटोत्पादस्य प्रागभावकारणतयां का. रयितुमशक्यत्वात् कार्यमात्रवृत्तिजातेः कार्यतावच्छेदकत्वमिति नियमेन चिनिगमनाविरहेण कपालसंयो. गदण्डादीनां सर्वेषामपि तदवाच्छिन्नं प्रति कारणत्ताया आवश्यकत्वात् कदाचिदप्यसंयुक्तयोः कपालयोः घटत्वावच्छिन्नाभावे तत्तत्प्रागभावव्यक्त्यभावकूटस्य प्रयोजकत्वे गौरवाच एवं तत्तद्धटव्यक्ति प्रति तत्तत्कपाल. संयोगव्यक्त्यादीनामपि कारणता न प्रागभावकारणतया चरितार्था तत्तत्कपालयोरेव उत्पत्स्यमानघटव्यः एतस्सयोगाद्युत्पत्तेः पूर्वमुत्पत्त्यापत्तेः प्रागभावकारणतया वारणासंभवात् । एवं गुणादौ संयोगत्वाब- च्छिन्नाभावे तत्तत्संयोगप्रागभावव्यक्तयभावकूटस्य प्रयोजकत्वे गौरवात् कार्यमात्रवृत्तिजातेः कार्यतावच्छे. दकत्वनियमाच संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन कारणता आवश्यको नचैवमपि सुरभ्यसुरभ्यवय. वारब्धव्ये गन्धप्रागभावाभावादेव गन्धापत्तिवार णात् तयोः परस्परप्रतिबध्यप्रतिबन्धकभावो न स्यादित्ति बाच्यम् । तत्रापि सुरभित्वावच्छिन्नाभावे तत्तत्सुराभिप्रागभावव्यक्त्यभावकूटस्य प्रयोजकत्वकल्पनापेक्षया सुरभीतरनन्धत्वावच्छिन्नस्य प्रयोजकत्वे लाघवात् नय सुरभित्वाद्यवच्छिन्नं प्रति सुरभिप्रागभावत्वेन कार. पत्वं कल्प्यतामिति वाच्यम् । तावतापि विनिगमनाविरहेण सुरभीतरगन्धाभावत्वेन कारणताया अवारणा- त् । सुरभ्यसुरभ्यवयवारब्धेऽपि कुत्रचि हव्ये भाविपाकोत्पत्स्यमानसुरभिप्रागभावसंभवेन सदानी सुरभि त्वावच्छिन्नाभावे सुरभिप्रागभावत्वावच्छिन्नाभावस्य प्रयोजकत्वासंभवाच्च अपिच सामान्यधर्मावच्छिन्ना- मावो न क्वचिदपि प्रागभावव्यतिरेकान्निश्चेतुं शक्यः तस्य कार्यव्यतिरेकनिश्चयै कनिश्चयत्वात् अतस्सा- मान्यरूपेण प्रागभावस्य कारणतां क्वचिदपि न कल्पयन्ति तान्त्रिकाः । तत्तत्प्रागभावन्यतिरेकात्तत्त. यतिव्यतिरेकस्तु सुनिधेयः तचक्त्युत्पादनिश्चयेन तत्तत्प्रागभावव्यर्विनष्टत्वानानात्तत्पटव्यक्तिमिनाशो १