पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुक्तावली-प्रभा-मजूषा-दिनकरीय-रामरुद्रीयसमन्विता । उभय प्रभा. स्मद्रुचरणास्तु निस्य संसर्गाभावत्वमिति सप्तमीतत्पुरुषाश्रयणात् नित्य हात्तसंसर्गाभावत्वामति लभ्यते नि- स्यात्तसंसगांभावत्वं च स्वावच्छदकावच्छित्राधिकरणतानिरूपकत्वस्वनिरूपकत्वोभयसंबन्धेन प्रतियोगिता- विशिष्टच मेवेदमेव चानुगतमत्यन्ताभावलक्षणं घटध्वंसप्रागभावयोः स्वनिरूपकत्वसंबन्धन घटनिष्ठप्रतियोगि. ताविशिष्टत्वात् अतिव्यानिवारणाय स्वावच्छेदकावच्छिन्नाधिकरणतानिरूपकत्वस्यापि संसर्गकोटी प्रवेशः घटध्वसमागमावयोः धर्मावच्छिन्न प्रतियोगिताकत्वे मानाभावेन स्वावच्छेदकाप्रसिद्धया नातिव्याप्तिः घटा. न्यान्याभावस्य पटवृत्तिवेन पटाभावीयपटानेष्ठप्रतियोगितावच्छेदकपटत्वावच्छिन्नपटनिष्ठाधिकरणतानिरूप- कत्वस्य धटान्योन्याभावे सत्त्वेन तेन संबन्धेन पटनिष्टप्रतियोगिताविशिष्टत्वाद्धटान्योन्याभावेऽतिच्याप्तिवा- रणाय स्वनिरूपकत्वस्य संसगकाटी प्रवेशः घटान्योन्याभावस्य पटनिष्ठप्रतियोगितानिरूपकत्वाभावान्नातिव्या- प्तिः घटा न घटपटोभयामात प्रतीत्या घटत्वावच्छिन्ने धटपटोभयत्वावच्छिन्नप्रतियोगिताकभेदस्य स्वावाच्छन्नप्रतियोगिताानरूपकत्वेन प्रतियोगितावच्छेदकीभूततादृशोभयत्वाश्रयघटनिष्ठाधिकरणतानिरूपक- मञ्जूषा. संगातः ध्यस च घटप्रागभावाम्मको यो घटध्वंसप्रागभावः भावभिन्नस्तत्प्रतियोगित्वमादायति चन एवमपि घटानाधिकरणभूतलादिनिष्ठे घटप्रागभावात्यन्ताभावे घरध्वंसात्यन्ताभावे च अतिव्याप्तेदुर्वारस्वात् तयोरपि स्वात्यन्ताभावारनको यो घटप्रागभावः घटध्वंसश्च भावभिन्नस्तत्प्रतियोगत्वादिति । उच्यते ध्वंसत्वं प्रागभा. वत्वं च द्विावध एक भावाभावसाधारणं अन्यच्च तयावत्तं तत्र प्रथममनुयोगिताविशेषरूपमखण्डोपाधिरूपं वा। घटो ध्वस्तः घदप्रागभावो ध्वस्तः घटो भविष्यति घटध्वंसो भविष्यतीति प्रतीतिसाक्षिकं न निशाक मपेक्षते। द्वितीयन्तु निर्वाच्यम् । अतस्तन्निर्वक्ति विश्वनाथः विनाश्यभावस्वं जन्याभावत्वमिति च तत्र विना' इयभावत्वं ध्वंसत्वशब्दपरिभाषितविलक्षणानुयोगितानिस्वपित प्रतियोगित्वे सति अभावत्वं जन्याभवात्वं प्रागभावत्वशब्दपरिभाषितविलक्षणानुयोगितानिरूपितप्रतियोगित्वे सत्यभावत्वं न तयोः परस्परघटकता परस्परस्मिन्नतिव्याप्तिः तशाहि घटो यद्यपि ध्वंसरूपः तथापि न घटध्वंसनिष्ठप्रतियोगितानिरूपितं अनुयो. गित्वं ध्वंसत्वाख्यं घटे अतोन प्रागभावलक्षणस्य ध्वंसेऽतिव्याप्तिः एवं घटो यद्यपि प्रागभावरूपस्तथापि न घटप्रागभावनिरूपित्तमनुयोगित्वं प्रागभावत्वाख्यं घटे अतो ने ध्वंसलक्षणस्य प्रागभावेऽतिव्याप्तिः एवं घटप्रागभावात्यन्ताभावात्यन्ताभावो यद्यपि घटप्रागभावरूपः तथापि घटप्रागभावात्यन्ताभावनिष्ठप्रति- योगितानिरूापतमनुयोगित्वं घटप्रागभाव न प्रागभावत्वाख्यं कित्वत्यन्ताभावत्वाख्यमिति न घटप्रागभावात्य- न्ताभाव ध्वंसलक्षणस्यतिव्याप्तिः। एवं घटध्वंसात्यन्ताभाव प्रागभावलक्षणस्यातिव्याप्तिवारणं बोध्यम् । उभयो- लक्षणयाघटातव्याप्तिवारणाय लक्षणयऽप्यभावत्वं निवांशतं तच भावभिन्नत्वं यद्यप्यत्र भावाभन्नत्वनिवेशे प्रागभावत्वशब्दपरिभाषतं विलक्षणानुयोगित्वमेव प्रागभावलक्षणमुचित एवं ध्वसत्वशब्दपरिभाषितं विलक्ष णानुयोगित्वमेव ध्वंसलक्षणं घटादावतिव्याप्तेर्भावाभवत्वविशेषणेन वारणात् तथापि लक्षणस्य लक्षणान्तरादू षकत्वादवैययं तत्र गुरुभूतलक्षणाश्रयणप्रयोजनन्तु प्रागभावस्य ध्वंसत्वनिरूपकत्वं ध्वंसस्य प्रागभावत्वनिरूप. कत्वं इति विषयपरिज्ञानमेव प्रागभावत्वध्वंसत्वरूपानुयोगिताविशेषपरिज्ञानरूपं पूर्वलक्षणप्रयोजनं त्वने- नापि निवहीत एवं प्रागभावत्वध्वंसत्त्वयोरखण्डोपाधित्वपक्षे ध्वंसत्वावच्छिन्ननिरूपितप्रतियोगिताश्रयत्वे सत्य- भावत्वं प्रागभावत्वं प्रागभावावावच्छिन्ननिरूपित प्रतियोगिताश्रयत्वे सत्यभावत्वं ध्वंसत्वं अत्र लक्षणघटकोभूत ध्वंसत्वप्रागभावत्वे अखण्डोपाधिरूपे न तयोः परस्पर घटकता नवा तद्धटितलक्षणयोः परस्परघटकता नवा परस्परस्मिन्नतिव्याप्तिः तथाहि घटो यद्यपि ध्वंसरूपः तथापि घटनिष्ठा या घटध्वंसनिष्टप्रतियोगितानिरूपकता तदवच्छंदकं न ध्वंसत्वं तथा सति घटध्वंसो ध्वस्त इति प्रतीत्यापत्तः किन्तु प्रागभावत्वं घटध्वंसो भाविष्यती- ति प्रतीतेः अतो. ने प्रागभावलक्षणस्य ध्वंसेऽतिव्याप्तिः । एवं ध्वंसलक्षणस्य प्रागभावेऽतिव्याप्ति- वारणादिकमप्यूहनोयम् ॥ नित्येति ॥ नित्यत्वं प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगिलं सं- 21 नवा