पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारिकावली मजूपा. त्यनेन भाष्यमनूदितप्रायं यद्यपात्यनेन तदृषितप्राय तथापीत्यनेन च स्वीयमूलस्य निदोषत्वमावि- कृतमित्याचक्षते । वयन्तु बमः द्रव्यगुणकर्म सामान्य विशेषाणां साधर्थ भावत्वे सत्यनेकत्वं समवा- यित्ववेत्युक्त भावत्वे सतीत्यस्य समवायित्वमित्यत्राप्य नुवृत्तिशङ्का स्यात् अतस्तत्र सत्यन्तन्नोपात पश्चाच्च प्रयोजनप्रदर्शनपूर्वकं प्रथन लक्षणे भाववान शावश्यकत्वं प्रदर्शित मिति न कश्चिद्विरोधः ॥ प्र. सेक घटादो नाव्याक्तिरिति ॥ नावह नाराभव इति वक्तव्य कथमुच्यते नाव्याप्तिाति तथाहि किचिलक्ष्यवृत्तित्वे सति कि विदयातित्वमव्याप्तिा नचे हानेकत्व क्वचिदपि लक्ष्ये वर्तते अनेकत्वं धेकभिन्नत्वं तब न कचिदपि संभवति संवस्थाध्यकत्वाश्रयत्वात् अर्थ नासंभव इत्यपि न संभवति प्रसि- द्धस्य हि पदार्थस्य लक्ष्ये काप्यवर्तमानत्वमसंभवः एकानत्वं तु न कचिदपि प्रसिध्यतीति चेत्तर्हि नाप्रसिद्धिरित्येवोच्यताम् । अथोमयादितिधर्मावच्छेदेनेकत्वावच्छिन्नप्रतियोगिताकभेदः प्रसिध्यतीति चेत्तहि नाव्याप्तिरित्यपि अप्रसक्तप्रतिपयः उभयादित्तिधमांवच्छेदेन एकत्वाचच्छिन्न प्रतियोगिताकभेदस्य घटौदी सत्त्वात् । अथ प्रत्येकवृत्तिधमविच्छेदेन तादृशभेदो नास्तीति चेन्मात किमतावता नहि स्वत्तियावद्धर्मावच्छेदेन तादृशभेदयत्वं लक्षणमिति चयनाचमहे येन प्रखेकधर्मावच्छेदेन तदभाषी दोपस्स्यात् किन्तु यथाकथंचित्ता दृशभेदयत्त्व लक्षगमिव । अथैवं समवाऽपि समवायघटोमय. त्तिधर्मावच्छेदेन तादृशभेदवत्त्वादतिव्याप्तिस्यादति चेदान्तामतिव्याप्ति नैतावता नाव्याप्तिरिति प्रन्थ- सङ्गमननिष्पत्तिः प्रत्युत्तासङ्गतिरव त्वया सूचित्ता समवाये नातिव्याप्तिरिखेव वक्तव्यतापातात् । अथ प्रत्येकवृत्तिधर्मावच्छेदेन तादृशभेदवत्वं विपक्षणीयमन्यथा रामवायऽतिच्याप्त तथाच घटादावच्या- प्तिप्रसफिरिति चेत्तथा विवक्षायामप्यतासचिव स्यानाध्याप्तिरित्वसतितादवस्थ्यात् । एतेन एकत्वाभि नसंख्यापयर्याप्त्यधिकरणस्वस्वरूपस्य पारिभाषिकानेकत्वस्य तात्पर्यविषयत्वेऽपि न निस्तारः तथाप्यन्या- प्तिशङ्काया अनवकाशात् सा पत्र न गुणरूपा वियक्षिता तथा सति गुणादावाव्याप्तः कथनी- यत्वापातात् किन्तु दीधितिकृन्मतानुसारेणागिरिका अपेक्षायुधिविशेषविषयावरूपा वा तत्पर्याप्त्यधि- करणत्वञ्च याभयादेस्तहि तदनतिरिक्त प्रत्येकवटादो कथमव्याप्तिप्रसक्किरिति । अत्रोच्यते अनेकपदमिह बहुधा व्युत्पादयान्ति शास्त्रज्ञाः । तथाहि अनेकपद करवावच्छिन्नप्रतियोगिताकदवत्पर एकत्वावच्छिन्नप्र- तियोगिताकाश्च यावन्तो भेदा लोकप्रसिद्धास्तावन्तस्सर्वेऽपि यथासंभवं धर्मिषु प्रकारतया भासन्ते ततश्च चनस्य पुता अनेके इति वाक्याचथासंभवमेकत्वावच्छिमप्रतियोगिताकयावद्भदप्रकारेण भासमानानां धर्मिणां चैत्रपुत्रत्वविशिष्टेऽभेदेनान्वयः पत्रपुत्रत्वाश्रयेषु च यावतामेतादृशानां भेदानां सत्त्वाद्वाक्या- थोपपत्तिः यत्रत्वेक एव त्रस्य पुत्रस्तन न तादृशप्रयोगः प्रकार विधया भासमानतादृशयाबद्भेदान्त- गतस्य तद्यक्तिनिकत्वावच्छिन्न प्रतियोगिताकद य तत्र बाधात् एवमने कपां पिता चैत्र इति वाक्या- देकत्वावच्छिन्नप्रतियोगिताका यावन्तो भेदा यथासंभवं तावदाश्रयनिरूपितं पितृत्वं भासते एकपुत्रस्थले तु भासमानयावद्देदान्तर्गतो यस्तयषिनिष्टकत्वावच्छिन्नप्रतियोगिताकभेदस्तदाश्रयनिरूपितपितृत्वस्य चैत्रे बाधान सादृशवाक्यस्थ प्रामाण्यम् । एवमने कसमवेतत्वमित्यत्र एकत्वावच्छिन्नप्रतियोगिताका यावन्तो भेदा यथासंभवं तावदाश्रयसमवेतत्वमर्थः एकव्यक्तिमात्रसमवेत च तादृशयावद्धेदान्तर्गततद्वयक्तिनिष्टकत्वाव. च्छिन्नप्रतियोगिताकभेदाश्रयसमवेतत्वाभावान दीया । एवंच एकत्वावच्छिन्न प्रतियोगिताकयावद्भेदनिष्ठप्रका- रतानिरूपितकन्यक्तिनिष्ठविशेष्यताशालिज्ञानभनेक दिन जनयति एकव्यक्ती यावतां भेदानामप्रसिद्धत्यातू किन्तु यावन्तो भेदा यथासंभवं धर्मिपु प्रकरीभूय भासन्ते वथा नीला इति पदाद्यावन्ति नीलरूपाणि यथा. संभवं नानाधर्मियु प्रकारीभूय भासन्ते नकधामणि तद्वत् । इयांस्तु विशेषः नीलादिपदात् कदाचिदेकमेव नीलरूपमेकस्मिन्नेव धर्मिणि भासते कदापित्याकजन्यान्यपि द्विनाम्यपि नीलरूपाण्यकस्मिन्धर्मिणि भास को नत कदाचिदपि अनेकपदस्य तादृशभेदप्रकारेण एकमात्रधामणि उपस्थापकत्वं व्युत्पत्तिसिद्ध