पृष्ठम्:कारिकावली (षट्टीकोपेता).pdf/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ć कारिकावली प्रमा. सहिता युक्ता । गुणेन सूत्रेण गुम्फिता रचिता । मुकृतिनां पुण्य वनां यानि समीच गवार्माणि, अर्थाकर्षणमन्त्र- पुरचरणादिरूपकाम्बकर्माणि नेपां ज्ञापिका बाधिका, गलामान्य समाची नजाति: विशेषो महत्वनिर्मलत्यादिः ताभ्यां निन्य अनवरतं मिलिना युक्ता । अभावे नेजाभाचे गति प्रकण उज्ज्वला अर्थप्रकाशिका, सयुक्तिः समाचांना युक्तिः योगः रचना विशेषः यस्यां गा । एवं ग्रन्थोऽपि मद्रव्या द्रव्यम्भहिता प्रतिपादकनासंबन्धन। मञ्जूषा. कयणदारकमान्यतया विक्रयणदार कसावकत या वा विशिष्टेत्यर्थः । मरकतप्रवाळादिनानाविधद्रव्यघटितेल्यपि महादेवः । गणः रूपादिभिगुमिकता प्रतिपादकतया विशिष्टा, हारपक्षे गुणेन सूत्रेण मुम्फिता प्रोतेयर्थः, कर्मम सत्वं न भावत्वं सत्ता जातिमत्वं वा अव्यावर्तकत्वान । किन्तु, प्रकृतन्यायशाचे प्रतिपायातया वर्त. मानत्वं, धर्मशाग्यपु प्रायशो धमाधमयोरेव कमशब्देन व्यवहार: नतु नाविह नृतीय पदार्थतया कर्मशब्द. मनिषाद्यन्नाभिमती नयागुणऽन्तभावान । एवं धर्माधगयो विहिनिषिद्ध कर्मणार्यागादिकल लभक्षणादिरूप- थोरे व कचित्कर्मपदेन व्यवहारः। न नौ तृतीयपदार्थ नयाशिमन यागादरिद्वारूपत्वात् , गळाधस्संयोगानु- कूलकियानुकुलव्यापारम्पभक्षणाद: प्रयत्नादिरूपत्वात । नयाथ विहितनिपिद्धकर्मणोः क्रियारूपत्वेऽपि धर्मा- धर्मानुपधायकशावादिक्रियाणामसंग्रहान । नथाच किंवत ददि व्युत्पत्या कार्यमपि कर्मशब्दप्रतिपाद्यतयाs- भिममित्यत्तत्यूचनाय मत्पदम् । तथाच मतां न्यायशाने वागागा नां. कर्मणां कर्मशब्दप्रतिपायानामुत्क्षेप- णादीनां ज्ञापिका वोधिका . हारपक्षे मतां यमाची नानां सत्पात्रदानादिरगाणां प्राक्तन कर्मणां ज्ञापिकाऽनुमापि- केल्यर्थः । ग्रन्थपक्षे सन्मामान्यत्यादि उज्ज्वलेयन्तं प्रकरणमामः, समानस्य भावः सामान्यमिति व्युत्पत्त्या सादृश्यमपि सामान्यपदग्रनिपाय तथा गगनाभावादिम्पमाधारणधोऽपि सामान्यपदप्रतिपायः अतस्सदिति सामान्यविशेषणम् । न्यायशास्र वर्तमान जातिमाएं सामान्यमित्यर्थः, गदा सामान्य द्विविध जातिः अखण्डो- पाधिथति तकालकागादभिसामान्य पदार्थों द्वधा विभक्तः । विश्वनाथपबागनत जातिमेव निरूपाययनि न तु अखण्डोपाधिमतम्मादिनि प्रशस्तमित्यर्थः प्राशस्त्यं च सकलताकिकमतन्त्र, जानिहि सकल तान्त्रिक- सम्मन्यते न त्वखण्डोपाधिः । एतन स्वयमखण्डोपाध्यनिमपणे बीजगपि दर्शितम् । विशेषः परमाना परस्परल्यावर्तकः पञ्चमपदार्थः । मिचिनं मेलनं भाव निशानल्ययात् । नित्यगिलितं नित्यगंबन्धस्समवायः। अमावस्यप्तमपदार्थः एतेषां प्रणायला प्रकाशिका, एनेपां यः प्रकर्षः परम्परवलक्षण्यं तस्य उज्ज्वला दिनकरीयम् . प्रतिपत्तिकतया न बालानां प्रतिरिति भावः । स्वोत्प्रेक्षामूलकताप्रयुक्तानादरणीयतां निरसितुं चिरन्तन- त्युक्तम् । नन्वित्यवधारणे । तथा च पौनुका देवत्यर्थः । अनेन स्वस्य ग्रन्थकारणे कशामावः सूचितः । स्वस्य ग्रन्थकरणे प्रवृत्ती निमित्तमाह-गजीवति ॥ राजीव शिष्ये या दया कृषा नया वशंवदस्तदधीन इत्यर्थः ।। ननु ग्रन्यादा श्रोतृप्रवृत्तये प्रयोजनादि वक्तव्यं भवति, नस्य चहानुक्त वापेक्षणीयतैतद्वन्थस्य स्यादित्या- शङ्कय, विषयग्रयोजन सम्बन्धाधिकारिणः सूचयतिद्धिमत्वादेतहन्थम्य, सकलपदार्थाप्रतिपादकतया कर्थ बालव्युत्पत्तिरित्याशङ्को बेतहन्थस्य सकलपदार्थप्रतिपादकन्यप्रदर्शनेन परिहरन् । यत्करोपि यदनासि बज्जुहोपि ददासि यत् । यत्तपस्यसि कौन्तेय तत्कुरुप्य मदर्पणम् ॥” इति भगवदुक्तेर्मुक्तावलीसमं स्वकीय- प्रन्थं श्रीमति भगवति चाप यन् स्वकीय नुवृत्तये ग्रन्थस्य स्वस्य च नाम निवनाति-सत्येति ॥ द्रव्यैः रामरुद्रीयम् . थस्य विशिष्याज्ञाने तत्प्रतिपत्तरिष्टसाधनत्वाग्रहेण शिष्याणां वाक्यश्रवणेच्छा न सम्भवति, प्रतिज्ञया स्वका- रिकावलीव्याख्यानस्य कर्तव्यत्वज्ञान कारिकावल्यर्थज्ञानरूपेष्टगाधनत्वस्य ग्रन्थकद्वाक्येषु मुग्रहत्वेन भव- त्येव तच्छ्यणेच्छेति भावः । शब्दसङ्केप इति । सङ्ग्रेपो द्विविधः शब्दसङ्केपोऽर्थसङ्केपश्च, तत्रा- थसङ्केपेण ग्रन्थस्य सकलार्थाप्रतिपादकत्वे, बालव्युत्पत्तिजनकता न स्यादित्याशय सङ्केपपदम्य प्रकृते शब्द- सङ्केपमानपरत्वमुपदर्शितमिति पद्यस्थातिसङ्क्षिप्तपदस्य प्रयोजनं प्रकटग्रन्नाह-नन्वित्यादि । स्त्रोत्प्रेक्षेति